SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रथम सर्ग नेमीशोपक्रममिदमिति ज्ञातपूर्वी मुरारियोग्याभूमौ भुजबलपरोक्षार्थमाह्वास्त तं च ॥ ३९ ॥ जानँल्लोके० हे जलद ! अथ अनन्तरं सः ईशः श्रीनेमिनाथः जलशयास्थानं कृष्णसभामण्डपं डलयोरैक्यत्त्वात् जलशयास्थानं मुखस्थानं वा आर्षीत् प्राप । कि कृत्वा -- कम्बु ं शङ्ख ं हित्वा परित्यज्य । किंकुर्वन् हि निश्चितं लोके जगति जलजतया जलोत्पन्नतया वा क्लेशबीजं अनर्थमूलं जानन्नपि । किंभूतः सः -- कृपालुः करुणापरः । हे जलद च पुनः मुरारिः कृष्णः योग्याभूमौ मल्लखोटकेभुजबल परीक्षार्थं तं श्रीनेमिनं आह्वास्तस्येर्द्वापूर्वकं आकारयामास । किंरूपोमुरारिःइतिज्ञातपूर्वं पूर्वज्ञातवान् इतीति किं इति नेमोशोपक्रमं नेमीश एव उपक्रमं मूलकारणं यस्य तत् । अत्रापिशब्दस्यायं भावः यद्जडजं अनर्घमूलं मत्त्वापि जडराया-स्थानं गत इति ॥ ३९ ॥ परमकृपालु श्री नेमिप्रभु उपर्युक्त सभी दुःखों का मूल उस शंख ध्वनि को जानकर, उसे त्यागकर श्रीकृष्ण को राजसभा में आ पहुँचे । यह प्रलयंकारी स्थिति इनका ही कार्य है, (यह ) पहले से जानते हुए. श्रीकृष्ण ने (उनके) भुजबल की परीक्षा हेतु मल्लभूमि में उनका आह्वान किया ||३९|| २७. ध्यात्वा किञ्चिन्मनसि स विभुः श्रीपत स्माह बन्धोऽन्योऽन्यं दोष्णोर्नमनविधिनैवावयोरस्तु सेयम् । साहसाणामितरजमवन्नोत्तराधयंवृत्तं धत्तेऽभिख्यां निकषकषणं सम्मणीनामिवाद | ||४०|| ध्यात्वा कि० हे जलधर ! स विभुः श्रीनेमि मनसि चित्ते किञ्चित् ध्यात्वा चिन्तयित्वा । श्रीपत कृष्णं आहस्म उवाच । हे बन्धो बान्वव आवयोः आत्मनोः अन्योन्यं परस्परं दोष्णोः भुजयोः नमनविधिनैव नम्रीकरणप्रकारेणैव सा इयं त्वया कथ्यमाना भुजबलपरीक्षा अस्तु भवतु । साहस्राणां सहस्रयोधिन - पुरुषाणां इतरजनवत् सामान्य लोकवत् अद: अत्तराधर्यवृत्तं एतत् औत्तः योधाभाव सम्भव - चरित्रं अभिख्यां शोभां न धत्ते । केषामिव-- सन्मणीनामिव यथा सन्मणीनां प्रधानरत्नानां निकषकषणं कषपट्ट्घर्षणं अभिख्यां न दधाति ॥ ४० ॥ उस नेमिप्रभु ने मन में विचारकर श्रीकृष्ण से कहा हे बन्धु ! हजारों से लड़ने की क्षमता रखने वाले हम लोगों को सामान्य लोगों की तरह मल्ल युद्ध करना उसी प्रकार शोभा नहीं देता जैसे चन्द्रकान्त आदि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy