SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् गण्डशेला इव विजगलुः अपततित्यर्थः। अथवा इव शब्दस्य अप्यर्थत्वात् अद्रेः गण्डशैलाः अपि विजगलः इति व्याख्येयं । च पुनः उज्जयन्तः श्रीरैवतकः प्रतिरुतनिभात् प्रतिशब्दमिषात् पूच्चक्रे पूत्कारं चकार । किरूपः उज्जयन्तः-- भूरिभोः भूरिः प्रचुरा भीभयं यस्य स तस्मिन् जलजं धमतीति सर्वत्र योज्यं ॥३७।। ___नगर की स्त्रियों ने वक्षस्थल पर धारित हार की तरह मुख में हा-हा शब्द धारण किया अर्थात् वे हाहाकार करने लगीं। फाल्गुन मास में (गिरते हुए ) वृक्षों के पत्तों की तरह सैनिकों के हाथों से अस्त्र गिरने लगे । पर्वतों की चोटियों की तरह महलों के शिखर ढहने लगे, शंख की ध्वनि से अति व्याकुल होकर रैवतक भी प्रतिध्वनि के बहाने नाद करने लगा अर्थात् शंख की प्रतिध्वनि उस पर्वत से आने लगी ॥३७॥ तस्थुर्वीराः क्षितिपतिसभे यद्भविष्या ह्रियैवास्थानस्यान्तः किमिति चकितोऽधोक्षजः क्षोभमार्षीत् । किं वा कम्बोर्नगरवरणे मूर्च्छति प्रौढनादे सर्व पारिप्लवमिति तदा तथ्यतामाप वाक्यम् ॥३८॥ तस्थुर्वीरा० हे जलघर ! वीराः सुभटा क्षितिपतिसभे क्षितिपतेः सभा क्षितिपतिसभं । तस्मिन् क्षितिपतिसभे राजसभायां यदभविष्याःसन्तः देवपरा:सन्तः ह्रियैव लज्जयव तस्थुः स्थितवन्तः । विधिर्यद्विधातोतत्करिष्यत्येव । किमर्थंहास्याथ त्रस्यात् । इति मत्वा स्थिताः इत्यर्थः । हे मेघ अधोक्षजः कृष्णः आस्थानस्य सभामण्डपस्य अन्तर्मध्ये किमिति अरेकिंजातं किंजातमिति चकितःसन् सभयःसन् क्षोभं आप प्राप। हे मेघ वा अथवा कि अधिकं उच्यते कम्बोः शङ्खस्य प्रौढनादेन प्रकृष्टशब्देन नगरवरणे नगरप्राकारे मूर्च्छतिसति गुमगुमायमानेसति सवं पारिप्लवं चञ्चलं इति वाक्यं तदा तस्मिन्नवसरे तथ्यतां आप सत्यतां प्राप ॥३८॥ त्रिभिविशेषकम् ।। शंख की गम्भीर ध्वनि से डरकर "अब जो होने वाला है वही होगा" इस भयाक्रान्त लज्जा के कारण हो वीर लोग राजसभा में ठिठके रह गये, 'यह क्या हो गया' इस प्रकार चकित होकर श्री कृष्ण व्याकूल हो उठे अथवा अधिक क्या कहा जाये, नगरों के परकोटों के हिलने से 'सब कुछ अस्थिर है' यह वाक्य चरितार्थ होने लगा ।।३८॥ जानल्लोके स जलजतया क्लेशबीजं कृपालुः कम्बु हित्वाऽपि हि जलशयास्थानमा|दथेशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy