SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४ जैनमेघदूतम् स्फूर्जं चञ्चत् परिचितो बद्धो गुणो दवरको यस्मिन् स तं । अन्योऽपि सूर्यस्य सोदरः । ऐरावतो गजः जलजं कमलं हस्ते शुन्डा दण्डे धत्त दधाति च पुनः आस्ये मुखे रोपयामास आरोपयति । किरूपः ऐरावतः - सितमुखः अनिमिषतमैः प्रकृष्टदेवैर्विस्मयाद्वीक्ष्यमाणः तथा आनन्त्योजाः किरूपं जलजं कमलं - भूरिस्फूर्जं - परिचितगुणं भूरयो बहवः स्फुरन्तो लसन्तः परिचिताः परिचिति प्राप्ताः गुणाः केसरलक्षणा यस्मिन् तत् ||३४|| प्रतीहार के (उन) वचनों को सुनकर मन्दहास्य से (दंतपंक्ति के दिखाई देने पर ) श्वेत मुखवाले सूर्य के सहोदर सदृश तेजयुक्त, अनन्त बलशाली, समीपस्थ लोगों द्वारा आश्चर्य ( एवं ) अपलक दृष्टि से देखे जाते हुए (उन) श्री नेमिनाथ ने स्वर्णदीप्तियुक्त गुण वाले इस पाञ्चजन्य शंख को विनोदपूर्वक हाथ में धारण कर मुख में लगा लिया ||३४|| तेन स्निग्धाऽजनघनघनाः सोऽतिशैलेयदध्ना # । लोकेशो वाङ्मनसविषयं व्यानशे श्रीविशेषम् । ज्योत्स्न्यामन्तः शरदममलं व्योम पूर्णेन्दुनेव प्रत्यग्रो वाभ्युदयित इव त्वं बलाकाकलेन ॥ ३५ ॥ तेन स्निग्धाञ्जन ० हे जलधर ! स लोकेशः लोकस्वामी श्रीनेमिः तेन कृत्वा अवाङ्मनसविषयं श्रीविशेषं व्यापशे प्राप । न विद्यते वाङ्मनसोः विषयो tad arse अवाङ्मनसविषयस्तं । किंरूपः सः -- स्निग्धाञ्जनघनघनः स्निग्धं अक्षं यदनं कज्जलं घनो मेघस्तद्वद्धनं शरीरं यस्य सः । किंरूपेन तेन - अतिशेलेयदध्ना अतिक्रान्तशैलेयं शिलासमानं दधिस्तेन स अतिशैलेयदधिः तेन अतिशैलेयदना अत्युज्ज्वलवर्णत्वात् । किमिव - व्योमेव यथा अमलं निर्मलं व्योमं आकाशं अग्तः शरदं शरदोमध्ये ज्योत्स्न्यां पूर्णिमा रात्रौ पूर्णेन्दुना कृत्वा श्रीविशेषं व्यश्नुते प्राप्नोति । च पुनः हे जलधर त्वमिव यथा त्वं प्रत्यग्रो नवीनः अभ्युदयितः सन् उदयंप्राप्तः सन् बलाकाकुलेन श्रीविशेषं व्यनुषे ||३५|| शंख को मुँह में धारण करने पर श्रीनेमि प्रभु की अतिशय शोभा का वर्णन हे मेघ ! बर्फ से भी अधिक शुभ्र उस शंख को धारण करने से काले, घने मेघवर्ण की तरह शरीर वाले श्री नेमि वाणी और मन से अकथनीय विशेष शोभा से उसी प्रकार सुशोभित हुए जिस प्रकार शरद ऋतु की रात्रि में पूर्णचन्द्र से युक्त निर्मल आकाश अथवा वर्षारम्भकाल, (आषाढ़ ) बगुला समूह से युक्त होकर तुम सुशोभित होते हो ||३५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy