SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ प्रथम सर्ग . २१ विशिष्टः प्रधानः । किलक्षणः सुरतरुः--विभिः पक्षिभिः शिष्टः प्रशस्यः विशिष्टः । हे वत्स त्वं तथा पुनः शाणोन्म ष्टो मणिरिव निघर्षणो पलोधष्टरत्नमिव । महोलक्ष्मिपोषं तेजोलक्ष्मि पुष्टि आपः प्राप्तः । हे गुरुहरिकुलापीड गरिष्ठयादववंशमुकुटश्रीनेमिन् तत्तस्मात्कारणाधृ त्वं काञ्चित् कामेकां क्षितिपतिसुतां राजकन्या हैममुद्रामिव स्वर्णसत्कमुद्रिकामिव पाणौकुरुष्व परिणय, यथा कश्चित् हैममुद्रां पाणो करोति हस्ते परिदघातीत्यर्थः । किं रूपां क्षितिपतिसुतां-ओजःस्फूर्जद्वर्णी ओजसा तेजसा अथ बलेन स्फूर्जद्वर्णः क्षत्रियलक्षणः अथवा वर्णो यशो यस्याः सा ताम् । किंरूपां हैममुद्रां-ओजःस्फूर्जद्वर्णा ओजसा महसा स्फूर्जच्चिकचिकायमानो वर्णों पीतवर्णो यस्याः सा ताम् ॥ ३० ।। मातापिता का नेमिनाथ से विवाह हेतु आग्रहप्रशस्त यदुकुल के मुकुट हे पुत्र ! हमारे भाग्य से तुम सम्पूर्ण गुणों से यक्त कल्पवृक्ष की तरह श्रेष्ठ तरुण हो चुके हो तथा शान पर खरादी गयी मणि की तरह अत्यन्त तेजयुक्त हो रहे हो अतः स्वर्णमुद्रा की तरह दीप्तवर्ण वाली किसी राजकन्या का पाणिग्रहण करो अर्थात् किसी राजकन्या से शादी कर लो ॥ ३० ॥ आगृह्णानावुपयतिकृते कृत्स्नवात्सल्यखानी पौनःपुन्यात्प्रकृतिसरलौ क्षीरकण्ठाविवैतौ । लप्स्ये लोकम्पृणगुणखनी चेत्कनी तद्विवक्ष्ये:तीक्ष्णोक्त्येत्यागमयत कियत्कालमेषोऽप्यलक्ष्यः ॥३१॥ आगृह णानो • हे जलधर ! एषोऽपि श्रीनेमिरपि एतौ पितरौ इति कथ्यमान् प्रकारेण अतीक्ष्णोक्त्या सुकुमारवचनेन कियत्कालं अगमयत् अविलम्बयत् । इतीति किं–हे पितरौ चेद् यदि अहं एवंविधां कन्यां कनी कन्यिका लप्स्ये प्राप्स्यामि । तद्विवक्ष्ये तदा विवाहं करिष्यामि । कीदृशीं कनी-लोकम्पृणगुणखनी लोकंपृणाश्वलोकप्रीणकाश्वते गुणाश्व लोकंपणागुणास्तेषांखनो खानिः लोकंपणगुणखनीतां । किंरूप एषः -अलक्ष्यः अलक्षस्वरूपः । किं रूपौ एतो-उपयति कृते परिणयनकृते पौनःपुन्यात् वारं वारं आगृहणानो आग्रहं कुर्वाणौ । पुनः किं रूपौ-वात्सल्यखानी वात्सल्यानां हितानां खानी वात्सल्यखानो तौ तथा क्षोरकण्ठाविव बालकाविव प्रकृतिसरलो स्वभावौ चक्रौ ॥३१॥ माता-पिता का नेमिनाथ से विवाह आग्रहसमस्त वात्सल्य की खान, बालक की तरह अत्यन्त सरल स्वभाव वाले श्रीनेमिनाथ ने माता-पिता के पाणिग्रहण हेतु बारम्बार आग्रह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy