SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् श्रीनेमिनाथ के अनुपम व्यक्तित्व का वर्णनवह सौभाग्य, वह अतुलित बल, वह जनाहलादक रूप, वह लावण्य, दूसरों को अप्राप्य वह असीमित ज्ञान, वह मैत्री, वह अडिगधैर्य, वे करुणा, क्षमा और कान्ति से युक्त बुद्धिमत्तापूर्ण, वचन तथा अन्य भी जो सम्भाव्य सर्वोत्कृष्ट गुण हैं वे सभी इन्हीं श्रीनेमिनाथ प्रभु में ही प्राप्त हो सकते हैं ॥ २८॥ अन्येयुः स्वासद इव दिवि क्रीडतःकामिनीडाक्रोडकोडे युवतिसमितान् वीक्ष्य वृष्णः कुमारान् तारुण्येनानुपमसुषमा बिभ्रतं तं प्रतीति प्राकुर्वातां चतुरपितरौ प्रेरितो प्रेमपूरः ॥२९॥ अन्येधु • हे जलद ! अन्येयुः कस्मिश्चित्प्रस्तावे चतुरपितरो विचक्षणी मातृजनको तं भगवन्तं श्रीनेमिनं प्रति इतिवक्ष्यमाणं प्राकुर्वातां अकथयताम् । किंकृत्वा-विवि देवलोके स्वःसद इव देवानिव वृष्णेः यादवस्य कुमारान् क्रोडतो वीक्य । क्व कामिनीडाकोडकोडे कामिनां कामितुरुषाणांनीडा अङ्गेसलकप्रायः यआक्रीडः । अन्तःपुरोचित्तक्रीडावनं तस्य क्रोडे उत्सङ्गे। किरूपान् कुमारान्युवतिसमितान् पत्नीसहितान् । तं किं कुर्वन्तं--तारुण्येन योवनेन अनुपमसुषमा निरुपमसातिशायि शोभां विभ्रतं धरन्तम् । कीदृशी पितरौ-प्रेमपूरैः प्रेरितो नोदितौ ।। २९ ॥ एक दिन स्वर्ग में देवताओं की तरह कामीजनों के निवास स्थान प्रमदवन में युवतियों ( पत्नियों) के साथ क्रीड़ा करते हुये यदुकुमारों को देखकर भावविह्वल हुये नेमिनाथ के चतुर माता-पिता ने प्रेमपूर्ण वचनों से यौवन के कारण अनुपम शोभा को धारण करने वाले उन नेमिनाथ से इस प्रकार कहा ।। २९ ।। अस्मद्भाग्यैः सुरतरुरिवाभूर्वयस्थो विशिष्टः शाणोन्मष्टी मणिरिव महोलक्ष्मिपोषं तथापः । तत्वं काञ्चित्क्षितिपतिसुतां हैममुद्रामिवौज:स्फूर्जद्वर्णा गुरुहरिकुलापीड ! पाणौकुरुष्व ॥३०॥ अस्मद्भाग्यः ० पितरौ तंप्रति इति प्राकुर्वातां, इतीति किम्- हे वत्स त्वं अस्मद्भाग्यः कृत्वा सुरतरुरिव कल्पवृक्षइव वयस्थः तरुणः अभूः भूतः । किंरूपस्त्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy