SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् हो जाता है) में भी तैर कर नहीं पार किया जा सकता, ग्रीष्म के सूर्य के तपने पर उसमें कौनतैर सकता है ? (ग्रीष्म के ज्येष्ठ-आषाढ़ महीनों में बाढ़ आने से नदियों का जल अतिशय बढ़ जाता है ॥२२॥ पमं पद्भयां सरलकदलीकाण्ड ऊर्वोयुगेन स्वर्वाहिन्याः पुलिनममलं नेमिनः श्रोणिनैव । शोणो नाभ्याञ्चति सदृशतां गोपुरं वक्षसा च धुद्रो शाखानवकिशलयो बाहुपाणिद्वयेन ।।२३।। पूर्णेन्दुः श्रीसदनवदेननाब्जपत्रं च दृग्भ्यां पुष्पामोदो मुखपरिमलैः रिष्टरत्नं च तत्वा । वण्येऽर्थोघे क्कचिदुपमिति दधुरेवं बुधाश्चेदेतस्याङ्कर्भवति उपमाधिक्यदोषस्तथापि ॥२४॥ पद्म पद्भ्यां ० पूर्णेन्दुः श्री • हे मेघ ! बुधाः विद्वांसः क्वचित् कस्मिश्चिप्रभावे अर्थोंघे अर्थसमूहे वर्थे सति वर्णनीयेसति चेत् यदि एतस्य श्रीनेमेः अङ्गः सह एवं वक्ष्यमाणप्रकारेण उपमिति उपमां दधुः ददति तथापि उपमाआधिक्यदोषः उपमायाः अधिक दोषो भवति यथा राजा विभाति । किंलक्षण:--रुचा इन्द्रः भव्योराजा इन्द्रतुल्ये न भवति तथा अत्राप्येवंज्ञेयं । एवं किमिति--पद्यं कमलं नेमिनः श्रीनेमिनाथस्य पद्भ्यां सह चरणाभ्यां सह सदृशतां अञ्चति प्राप्नोति तथा सरलकदलीकाण्डः अवक्रकेलिस्कन्धं नेमिनः ऊर्वोयुगेन सह सदृशतां अञ्चति तथा स्वर्वाहिन्याः गङ्गायाः अमलं निर्मलं पुलिनं तट नेमिनः श्रोणिनाः कटितटनसह सदृशतां अञ्चति । एव शब्दः पूर्थिः । शोणी हृदः नेमिनो नाभ्यासह सदृशतां अञ्चति तथा गोपुरं प्रतोलीद्वारं नेमिनः वक्षसा सह च पुनः घुद्रोः कल्पद्रुमस्यशाखा नवकिशलये नेमिनः पाणिद्वयेनसह । पूर्णेन्दुः श्रीसदनवदनेन सह अब्जपत्रं कमलपत्रं च पुनः नेमिनः दृग्भ्यांसह पुष्पामोदः नेमिनो मुखपरिमलः सह च पुनः रष्टरत्नं सिद्धान्तप्रसिद्धनीलरत्न नेमिनः तन्वा शरीरेणसह रदृशतां अञ्चतिः इति सर्वत्र योज्यं ।। २३-२४ युमम् ॥ कमल उनके चरणों के, कदलीस्तम्भ उनको ऊरुओं के, गङ्गा का तट उनकी कटि के, शोण (महाहद) उनकी नाभि के, प्रतोलीद्वार (तोरण) उनके वक्ष के, कल्पवृक्ष की शाखा उनकी भुजा के और उसके किसलय उनके करों के, पूर्णचन्द्र उनके श्रीमुख के, कमलपत्र उनके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy