SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ प्रथम सर्ग . अस्नातोऽपि . हे जलद ! वयं किं किं ब्रूमः किं किं जल्पामः। असो श्री नेमिर्भगवान शिवेऽपि बाल्ये ऽपि सर्वलोकोत्तरेण सर्वलोकोत्कृष्टेन प्रकारेणपोषं पष्टि आपत्प्राप । किंरूपो असौ-अस्नातोऽपि निस्नातोऽपि स्फटिकविमल स्फटिकवन्निर्मलः तथा अभूषितोऽपि अनलङ्करोऽपि कान्तरूपः कमनीयमतिः तथा अस्तन्यपाय्येपि स्तन्यपानरहितोऽपि प्रचितकरणः उपचितेन्द्रियः तथा अशास्त्रदश्वाऽपि शास्त्रंपश्यतीतिशास्त्रदृश्वा न शास्त्रदृश्वा अशास्त्रदृश्वा एवंविधोपि सन् । मनीषी विद्वान् तेषां शुचिरुचि: निर्मलकान्तिः । अस्नातत्त्वेनाऽपि स्फटिकवद्विमलत्त्वात् अभूषितत्त्वेनाऽपिकान्तरूपत्वात् । अस्तन्यपायित्त्वेनाऽपि प्रचितकरणत्त्वात् । अशास्त्रदृश्वत्वेनाऽपि मनीषितत्त्वाच्चसर्वलोकोत्तरस्वंप्रकारस्य । क इव--त्वमिव । जलद यद्वा त्वं उत्तरेण उत्तरदिग् सत्केन मरुता वायुना पोषं प्राप्नोषि । किंरूपस्त्वं -- शुचिरुचिः श्रावणेरुचिर्यस्यासौ शुचिरुचिः ॥२१॥ हे मेघ! क्या क्या कहें, बिना स्नान के ही स्फटिक सदश धवल, बिना आभषणों के ही अतिकान्तिशाली, बिना स्तनपान के ही मात्र इन्द्रियपान (यथा अङ्गष्ठपान) से ही पुष्ट अङ्ग वाले, बिना शास्त्र-दर्शन के ही विद्वान् पवित्रकान्ति वाले उन भगवान् ने शैशव में हो सर्वोत्कृष्ट प्रकार से उसी तरह पुष्टि प्राप्त की जैसे आषाढ़मास में रुचि वाले (शुचिआषाढ़) तुम (मेघ) उत्तरदिशा से बहने वाली अथवा सर्वप्रधान वायु से पुष्टि को प्राप्त होते हो ॥२१॥ लोकातीतोल्लसितसुषमं यस्य बाल्येपि रूपं तस्य स्थाम्नि श्वयति पुरुहे यौवने केन वर्ण्यम् । यस्यास्ताचं भवनमुदधस्तैषदिष्टेऽप्यतार्य तस्य गृष्म तपति तपन केन शक्यं तरीतुम् ॥२२॥ लोकातीतो • हे जलद यस्य भगवतः श्रीनेमेः रूपं बाल्येऽपि लोकातीतोल्लसितसुषमं वर्तते । लोकातीता लोकातिक्रान्ता उल्लसिता स्फुरिता सुषमा सातिशायीशोभा यस्य तत् । हे मेघ तस्य भगवतोरूपं पुरुहे प्रचुरे स्थाम्नि बले श्वयति प्रवर्द्धमानेपि यौवने यौवनसमये केन वयं केन वर्णयितुंशक्यं अपितु न केनापि । अत्र दृष्टान्तः यस्य उदधेः समुद्रस्य भवनं जलं तैषदिष्टेऽपि पौषमासकालेऽपि अतायं तरीतुमशक्यं । तस्य उदधेर्जलं ग्रीष्मे उष्णकाले तपने सूर्ये तपतिसति केन तरीतु शक्यं अपितु न केनापि ।।२२।।। जिन भगवान् का रूप बाल्यकाल में भी अलौकिक परमशोभा से युक्त था, प्रभूत बलवृद्धि के होने पर उसका वर्णन कौन कर सकता है । जिस समुद्र के पवित्र जल को पौष मास (पौष मास में जल बहुत कम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy