SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् विज्ञाय । साङ्गजायाः सपुत्रायाः सवित्र्याः मातुः सम्यक् सम्यकप्रकारेण सूतिकर्म प्रसवकर्म चक्र : कृतवत्यः । कीदृशं जननम् अनघं निष्पापं । बन्दीकृतजनमोचनादिपुण्यकार्यहेतुत्त्वात् । कीदृशानां आसनानां-अस्मिन् पूज्यपूजाक्षणे श्रीनेमिनः पूजासमये उत्प्रेक्ष्यते तासां कुमारिकाणां आस्यां उपवेशनं न सहतामिव अक्षममाणामिव । किंलक्षणाः दिक्कन्याः--कनककदलीसमगाः सुवर्णकदलीगृहं प्राप्ताः ॥१६॥ ___ स्वर्णकदलीके घरोंमें रहने वाली छप्पन दिक्-कुमारियोंने पूज्यकी पूजा के इस अवसर पर कुमारियोंके बैठे रहनेको मानो सहन न कर सकने वाले आसनोंके कम्पनसे जिनके निष्पापजन्मको जानकर पुत्रके सहित माता का सूतिका कर्म भलीभाँति सम्पन्न किया ॥ १६ ॥ सूतिकाकर्म समाज में प्रचलित एक महत्त्वपूर्ण कर्म है जो कि शिशुके जन्मग्रहणके तुरन्त बाद किया जाता है। स्वाभाविक रूपसे समाज में यह कर्म दाई (एक विशेष जातिकी महिला) करती है पर चूंकि श्रीनेमि अद्वितीय बालक थे अतः इनका सूतिकाकर्म दिक्-कन्याओं ने किया । (ऐसी मान्यता है कि प्रत्येक दिशा की एक कन्या होती है और कुल मिलाकर ५६ दिशाएँ कही गयी हैं, इस प्रकार ५६ दिक्कन्याएँ भी हुईं)। जन्मे यस्य त्रिजगति तदा ध्वान्तराशेविनाशः प्रोद्योतश्चाभवदतितरां भास्वतीवाभ्युदोते । अन्तर्दुःखोत्करमुरु सुखं नारका अप्यवापुः ।। पारावारे विरससलिले स्वातिवारीव शुक्लाः ॥१७॥ जन्मे यस्य • हे मेघ ! यस्य भगवतः श्रीनेमेःजन्मे जन्मनि तदा तस्मिन्प्र स्तावे त्रिजगति त्रिभुवने ध्वान्तराशेविनाशः अन्धकारसमूहस्य विध्वंसः । च पुनः प्रद्योतः प्रकाशः । अतितरां अतिशयन अभवत् बभूव । कस्मिन्निव-भास्वतीव यथा भास्वति सूयेऽभ्युदोते उदयंप्राप्तेसति ध्वान्तराशेविनाशः उद्योतश्चात्यर्थं भवति । हे मेघ ! नारका अपि यस्य भगवतोजन्मे अन्तदु:खोत्करं दुःखसमूहमध्ये उरु गरिष्ठं सुखं सौख्यं अवापुः प्रापुः । का इव-शुक्ला इव यथाशुक्ला शुक्लि जीवाः पारावारे समुद्रे स्वातिवारि स्वातिजलं प्राप्नुवन्ति । कीदृशे पारावारेविरस सलिले विरसं नीरसं सलिलं नीरं यस्यासौ तस्मिन् क्षारजले इत्यर्थः ॥१७॥ जिस प्रकार सूर्य के उदय होने पर अन्धकार का विनाश होकर चारो तरफ प्रकाश फैल जाता है उसो प्रकार भगवान् नेमि के जन्म के समय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy