SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रथम सर्ग द्विप्रकारं प्राज्ञः प्रकृष्टा आज्ञा यस्य स प्राज्ञः । अथवा प्राज्ञोविचक्षणः द्वैधं सुकृतविजयी सुकृतेनविजयोऽस्या सा सुकृतविजयी। अथवा सुष्ठुशोभवःकृतःसमुद्रशब्दस्याग्नेविहितोविजयो विजयशब्दो यस्य असौ सुकृतविजयी। तथा द्वेधं सुप्रजाः । सुष्ठुशोभनाप्रजा लोकोयस्यासौ सुप्रजाः। अथवा सुष्ठुशोभनः प्रजासन्तानोयस्यअसौ सुप्रजाः ॥१४॥ ____ जो समृद्ध वंश पृथ्वी पर 'हरि' इस नाम से ख्याति प्राप्त है, उस वंश में मतिमान, दसों दिशाओं के स्वामियों के समान जो दशार्हा हैं, उन दशा) में प्रथम, पृथ्वीपतियों (राजाओं) में श्रेष्ठ, शिवादेवी नामक प्रेयसी (पत्नी) के स्वामी, दोनों प्रकार अर्थात् धर्म तथा बल से अपने द्वारा किये गये, पुण्यकर्मों के कारण जो विजयवान् हैं एवं जिनकी प्रजा अच्छी है, ऐसे अतिप्रकृष्ट बुद्धिवाले श्री समुद्र नामक राजा (थे) ॥ १४ ।। सारस्वप्नर्मनुपरिमितः सूचितस्तस्य सूनुः श्रीमान्नेमिर्गुणगणखनिस्तेजसा राशिरस्ति । यं द्वाविशं जिनपतिमिह क्षोणिखण्डे प्रबुद्धा दिव्यज्ञानातिशयकलिताशेषवस्तुं दिशन्ति ॥१५॥ सार स्वप्नः ० चतुर्दशसंख्यैः उत्कृष्टस्वप्नः सूचितः कथितः । तथागुणगणखानिः गुणसमूहनिधानं । तथातेजसा राशिः महसां पुजः। हे मेघ ! प्रबुद्धाः विद्वान् सः इह क्षोणिखण्डे पृथिव्याम् यं श्रीनेमिनं द्वाविंशतितमं जिनपति दिशन्ति कथयन्ति कीदृशं यं-दिव्यज्ञानातिशयकलिताशेषवस्तु दिव्यज्ञानस्य केवलज्ञानस्य अतिशयेनकलितं ज्ञातं अशेषं समनं वस्तु जीवाजीवात्मकस्वरूपं येन स तम् ॥१५॥ ___ उन समुद्र विजय के पुत्र, सर्वोत्तम चौदह स्वप्नों के द्वारा (अपने आगमन को) सूचित करने वाले, अपार तेज राशि से युक्त गुणों की खान, अपने अतिशय ज्ञान से संसार की सभी वस्तुओं को जानने वाले श्री नेमि विद्वानों के द्वारा बाइसवें तीर्थंकर के रूप में जाने जाते हैं ॥१५॥ यस्य ज्ञात्वा जननमनघं कम्पनादासनानामास्यां तासांदिव न सहतां पूज्यपूजाक्षणेऽस्मिन् । विक्कन्याः षट्शरपरिमिताः सानुजायाः सवित्र्याः सम्यक् चक्रुः कनककदलीसमगाः सूतिकर्म ॥१६॥ यस्य ज्ञात्वा ० हे मेघ ! षट्शरपरिमिताः षट्पञ्चाशत् प्रमाणाः दिक्कन्यादि दिग्कुमारिका । आसनानां कम्पनाद् यस्य भगवतः श्रीनेमेः जननं ज्ञात्वा जन्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy