SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् न्यासीचक्रे भवति निखिला भूतसृष्टिविधात्रा तत्त्वां भाषे किमपि करुणाकेलिपात्रावधेहि ॥१३॥ कामं मध्ये • हे जलद ! मध्येभुवनं भुवनमध्ये अनुत्वां त्वदनु त्वां मुक्त्वा कामम् अतिशयेन अनलङ्कारकान्ताः अलङ्काराभावमानान्याः केपिपदार्थाः वर्तन्ते । अयमत्रभावः- त्वां मुक्त्वा जगति कोऽप्यनलङ्कारकान्तानास्त्येव । अयं जनो लोकः अगोपगोपं पशुपालभूपालं यावत् तव त्वां मन्त्रस्येव मन्त्रमिवस्मरति चिन्तयति । च पुनराध-हे जलद विधात्रा ब्रह्मणा निखिला समग्रा भूतसृष्टिः प्राणिरचना भवति त्वयिविषये न्यासीचक्र स्थापनीकृता । हे मेघ तत्तस्माद्वाताः अहं त्वांप्रति किमपि हृदगतं भाषे ब्रवीमि । हे करुणाकेलिपात्र दयाक्रीडाभाजन अवधेहि अवधारय ॥१३॥ संसार में भले ही स्वभावतः सुन्दर लोगों की बहुलता हो, परन्तु वे सभी स्वभाव से सुन्दर (लोग) अलंकार रहित (सुन्दरता में ) आपसे पीछे हैं । आबालवृद्ध सभी (लोग) तथा यह जन भी अर्थात् मैं (राजीमती) मन्त्र की तरह आपका स्मरण करती हूँ। ब्रह्मा ने समस्त प्राणियों की सृष्टि आपके अधीन कर दी है। क्योंकि आप सभी के हितकारी हैं, इसी कारण मैं आपसे कुछ निवेदन करने जा रही हूँ। हे सदय ! जरा ध्यान से मेरी बात सुनो ।। १३ ॥ राजीमती मेघ से कुशल-वार्ता पूछने के बाद स्व-सन्देश कथन के पूर्व उसके सामने पूर्व की घटना को स्पष्ट करती है-- श्रीमान् वंशो हरिरिति परां ख्यातिमापक्षितौ यस्तस्मिन् मूर्त्ता इव दशदिशां नायकाः ये दशार्हाः । तेषामाद्यः क्षितिपतिगुरुः श्रीशिवाप्रेयसी च प्राज्ञो द्वैधं सुकृतविजयी सुप्रजाः श्रीसमुद्रः ॥१४॥ मेघप्रतियद्वक्ष्यमाणं तदाह श्रीमान् वंशो • हे मेघ ! यः श्रीमान्वंशः क्षितौ पृथिव्यां हरिः इति परां प्रकृष्टां ख्याति प्रसिद्धतां आपत् प्राप्तः । तस्मिन् हरिवंशे ये दश दशार्दा वत्तन्ते । ते कीदृशाः उत्प्रेक्ष्यन्ते मूर्ता मूत्तिमन्तः दिशांनायका इव दिग्पाला इव । च पुनः तेषां दशदशार्हाणां मध्ये आद्यः श्रीसमुद्रो वर्तते । कि रूपः श्रीसमुद्रः--क्षितिपतिगुरुः नरेश्वरेष गुरुः श्रेष्ठः । तेषां आज्ञादायकत्वात् भरणपोषणपालनाच्च । तथाश्रीशिवाप्रेयसी श्रीशिवानाम्नीप्रेयसी पत्नी यस्य सः। पुनः किंरूप:-वैधं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy