________________
योग की अवधारणा : जैन एवं बौद्ध
ये चि कुसला धम्मा सब्बे ते समाधिपमुखा होन्ति समाधि निन्ना.... ।
१२९. धम्मपद, २८२
१३०. द्वे मे भिक्खवे, अन्ता पब्वज्जितेन न सेवितब्बा । कतमे द्वे? यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहिता । एते खो, भिक्खवे, उभो अन्ते अनुपगम्य, मज्झिमा पटिपदा तथागतेन अभिसम्बद्धा चक्खुकरणी जाणकरणी उपसमाय अभिज्ञाय सम्बोधाय निष्बानाय संवत्तति । महावग्गो, पृ० - १३
१३१. कतमं च, भिक्खवे, दुःखनिरोधगामिनी पटिपदा अरियसच्चं ? अयमेव अरियो अट्ठङ्गिको मग्गो । दीघनिकाय, भाग २, पृ० - २३२
१३२. भारतीय दर्शन के प्रमुख सिद्धान्त, डॉ० बी० एन० सिन्हा, पृ०- १२३ १३३. मज्झिमनिकाय (सम्मादिट्ठिसुत्त) खण्ड १, पृ० - ६२-६३ १३४. वही, पृ० ६४-६५ तथा खण्ड ३, पृ०- ३३७ १३५. वही, खण्ड ३, पृ० ३३७
१३६. मुसावादा वेरमणी पिसुणाय वाचाय वेरमणी...
१३७. न हि वेरेन वेरानि सम्मन्तीध कुदाचनं ।
-
-
१४०. दीघनिकाय, पृ० - २६९
१४१. मज्झिमनिकाय खण्ड
-
अवेरेन च सम्मन्ति एस धम्मो सनन्तनो || धम्मपद, १/५
मिलिन्दपञ्ह, पृ० - २९-३०
-
८३
......। वही
१३८. यो पाणमतिपातेति मुसावादं च भासति ।
लोके अदिनं आदियति परदारं च गच्छति ।। सुरामेरयपानं च यो नरो अनुयुञ्जति ।
इव मेसो लोकस्मि मूलं खणति अत्तनो ।। धम्मपद, ५ / २४-२५।
१३९. अरियासावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं कम्पेति, अयं वुच्च
मज्झिमनिकाय,
Jain Education International
तावुसो सम्माआजीवो ।
खण्ड - ३, पृ० - ३३७
सत्थवणिज्जा, सत्तवणिज्जा, मंसवणिज्जा, मज्जवणिज्जा, विसवणिज्जाइमा ... पंचवणिज्जा अकरणीया ति। अंगुत्तरनिकाय खण्ड- २, पृ० - ४५४
१, पृ० - ७७, खण्ड ३, पृ० ३३७
१४२. चत्तारो सतिपट्ठाना समाधिनिमित्ता; चत्तारो सम्मप्पधाना समाधि परिक्खारा। मज्झिमनिकाय,
खण्ड - १, पृ० ३७१
१४३. कुसलचित्तेग्गता समाधि । - विसुद्धिमग्गो, खण्ड- १, पृ०-१८८
१४४, अविक्खेपलक्खणो समाधि, विक्खेपविद्धंसनरसो, अविकम्पनपच्चुपट्ठानो । “सुखिनो चित्तं समाधियती” ति वचनतो पन सुखमस्स पदट्ठानं । । विसुद्धिमग्गो, खण्ड
१,
पृ० - १८९
१४५. छन्नं अनुस्सतिट्ठानानं..... इमेसं वसेन लद्धचित्तेकग्गता, या च अप्पनासमाधीनं पुब्बभागे एकग्गताअयं उपचारसमाधि। वही, पृ० - १९१
For Private & Personal Use Only
www.jainelibrary.org