SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ योग की अवधारणा : जैन एवं बौद्ध ये चि कुसला धम्मा सब्बे ते समाधिपमुखा होन्ति समाधि निन्ना.... । १२९. धम्मपद, २८२ १३०. द्वे मे भिक्खवे, अन्ता पब्वज्जितेन न सेवितब्बा । कतमे द्वे? यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहिता । एते खो, भिक्खवे, उभो अन्ते अनुपगम्य, मज्झिमा पटिपदा तथागतेन अभिसम्बद्धा चक्खुकरणी जाणकरणी उपसमाय अभिज्ञाय सम्बोधाय निष्बानाय संवत्तति । महावग्गो, पृ० - १३ १३१. कतमं च, भिक्खवे, दुःखनिरोधगामिनी पटिपदा अरियसच्चं ? अयमेव अरियो अट्ठङ्गिको मग्गो । दीघनिकाय, भाग २, पृ० - २३२ १३२. भारतीय दर्शन के प्रमुख सिद्धान्त, डॉ० बी० एन० सिन्हा, पृ०- १२३ १३३. मज्झिमनिकाय (सम्मादिट्ठिसुत्त) खण्ड १, पृ० - ६२-६३ १३४. वही, पृ० ६४-६५ तथा खण्ड ३, पृ०- ३३७ १३५. वही, खण्ड ३, पृ० ३३७ १३६. मुसावादा वेरमणी पिसुणाय वाचाय वेरमणी... १३७. न हि वेरेन वेरानि सम्मन्तीध कुदाचनं । - - १४०. दीघनिकाय, पृ० - २६९ १४१. मज्झिमनिकाय खण्ड - अवेरेन च सम्मन्ति एस धम्मो सनन्तनो || धम्मपद, १/५ मिलिन्दपञ्ह, पृ० - २९-३० - ८३ ......। वही १३८. यो पाणमतिपातेति मुसावादं च भासति । लोके अदिनं आदियति परदारं च गच्छति ।। सुरामेरयपानं च यो नरो अनुयुञ्जति । इव मेसो लोकस्मि मूलं खणति अत्तनो ।। धम्मपद, ५ / २४-२५। १३९. अरियासावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं कम्पेति, अयं वुच्च मज्झिमनिकाय, Jain Education International तावुसो सम्माआजीवो । खण्ड - ३, पृ० - ३३७ सत्थवणिज्जा, सत्तवणिज्जा, मंसवणिज्जा, मज्जवणिज्जा, विसवणिज्जाइमा ... पंचवणिज्जा अकरणीया ति। अंगुत्तरनिकाय खण्ड- २, पृ० - ४५४ १, पृ० - ७७, खण्ड ३, पृ० ३३७ १४२. चत्तारो सतिपट्ठाना समाधिनिमित्ता; चत्तारो सम्मप्पधाना समाधि परिक्खारा। मज्झिमनिकाय, खण्ड - १, पृ० ३७१ १४३. कुसलचित्तेग्गता समाधि । - विसुद्धिमग्गो, खण्ड- १, पृ०-१८८ १४४, अविक्खेपलक्खणो समाधि, विक्खेपविद्धंसनरसो, अविकम्पनपच्चुपट्ठानो । “सुखिनो चित्तं समाधियती” ति वचनतो पन सुखमस्स पदट्ठानं । । विसुद्धिमग्गो, खण्ड १, पृ० - १८९ १४५. छन्नं अनुस्सतिट्ठानानं..... इमेसं वसेन लद्धचित्तेकग्गता, या च अप्पनासमाधीनं पुब्बभागे एकग्गताअयं उपचारसमाधि। वही, पृ० - १९१ For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy