________________
८२
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
१०३. ज्ञानभावनाऽऽलस्यत्याग: स्वाध्यायः। सर्वार्थसिद्धि, पृ०- ४३९ १०४. धर्मामृत (अनगार), ७/८३ १०५. वही - ७/८४ १०६. वही - ७/८६ १०७. वही - ७/८७ ११८. वही - ७/८७ । १०९. नि:संगनिर्भयत्व जीविताशाव्युदासाद्यर्थोव्युत्सर्गः। तत्त्वार्थराजवार्तिक - ९/२६/१० ११०. आत्माऽऽत्मीयसंकल्पत्यागो व्युत्सर्गः। - सर्वार्थसिद्धि, पृ०- ४३९ १११. बाह्याभ्यन्तरोपध्योः। तत्त्वार्थसूत्र - ९/२६ ११२. ठाणुन्नत्थालम्बण - रहिओ तंतम्मि पंचहा एसो।
दुग्गमित्थकम्मजोगो तहातियं नाणजोगोउ उ।। योगविंशिका , २ ११३. वही, १७ ११४. वही, ३ ११५. अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः ।
मोक्षेण योजनाद् योगएष श्रेष्ठो यथोत्तरम्। योगबिन्दु, २ ११६. शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः।
श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा।। योगदृष्टिसमुच्चय , ४ ११७. वही, ५
११८. वही, ८ ११९. वही, ९
१२०. वही, १० १२१. परस्त्वयोगोऽपि मनोवचोऽङ्ग-व्यापाररोधात् परिपूर्णरूपात् । अवादि मुक्तया सह योजनेन योगो भवाम्भोनिधिरोध एषः ।
अध्यात्मतत्त्वालोक, ७/१२ १२२. गुदमध्य लिङ्गमूले नाभौ हृदि कण्ठ - घण्टिका-भाले।
मूर्धन्यूचे नवषट्कं (चक्रं) ठान्ता: पंच भालेलयुताः।।
नमस्कार स्वाध्याय (संस्कृत), परमेष्ठिविद्यायन्त्रकल्प, ६० १२३. जैन साहित्य का बृहद् इतिहास, भाग-४, पृ-३१० १२४. ज्ञानदर्शनचारित्ररूपरत्नत्रयात्मकः।
योगो मुक्तिपदप्राप्तावपाय: परिकीर्तितः।। योगप्रदीप, ११३ १२५. शास्त्रस्योपनिपद्योगो योगो मोक्षस्य वर्तनी।
अपायशमनो योगो, योग कल्याणकारकम्॥ योगमाहात्म्य द्वात्रिंशिका, १ योग:कल्पतरु श्रेष्ठो योगश्चिन्तामणिः परः।
योग: प्रधानं धर्माणां, योग: सिद्धेः स्वयंग्रहः।। योगबिन्दु, ३७ १२६. अंगुत्तरनिकाय, ६३ १२७. कुशल चित्तेकग्गता समाधि। विसुद्धिमग्गो, खण्ड - १, पृ०- १८८ १२८. समाधानतुन समाधि।... एकारम्मणे चित्तचेतसिकानं समं सम्मा च आधानं,
ठपनं ति वुत्तं होति - वही, खण्ड • १, पृ०-१८८ अभिधम्मत्थसंगहो (टीका) भाग-१, पृ०-१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org