SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ योग की अवधारणा : जैन. एवं बौद्ध ८१ ८८. ९०. ८५. अणसणे दुविहे पप्णते- तं जहा-इयत्तरिए य आवकहिए । व्याख्याप्रज्ञप्तिसूत्र-२५/७/१९८ ८६. इत्तिरिया मरणकाले दुविहा अणसणा भवे। इत्तिरिया सावकंखा निरवकंखा बिइज्जिया।। उत्तराध्ययनसूत्र-३०/९ ८७. इत्तरिए अणेगविहे पण्णत्ते तं जहा-चउत्थे भत्ते, छठे भत्ते.... जाव छम्मासिए भत्ते। व्याख्याप्रज्ञप्ति, २५/७/ १९९ तत्त्वार्थसूत्र (पं० सुखलाल संघवी), पृ०-२१९ ८९. शरीर दुख सहनार्थ शरीर सुखानभिवाञ्छा)।-तत्त्वार्थसूत्र (श्रुतसागरीय वृत्ति) । सूत्र ९/१७ वृत्ति, पृ०-३० वही । ९१. व्याख्याप्रज्ञप्ति, २५/७/२१५ ९२. पडिसंलीणया चउव्विहा पण्णत्ता, तंजहा- इंदियपडिसंलीणया, कसाय पडिसंलीणया। जोगपडिसंलीणया, विवित्तसयणासणसेवणया। व्याख्याप्रज्ञप्तिसूत्र, २५/७/२११ अढिभन्तरए तवे छव्विहे पण्णत्ते तंजहा - पायच्छित्तं, विणओ वेयावच्चं तहेव सज्झायो झाणं विओस्सगो। व्याख्याप्रज्ञप्तिसूत्र, २५/७/२१७ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं च विउस्सग्गो एसो अन्भिन्तरो तवो।। उत्तराध्ययनसूत्र ३०/३० अपराधो वा प्राय:, चित्तं - शुद्धिः, प्रयास्य चित्तं प्रायश्चित्तं - अपराध विशुद्धिः। राजवार्तिक , ९/२२/३० योगशास्त्र, स्वोपज्ञवृत्ति, पृ०- ८६० आलोयणारिहाईयं पायच्छित्तं त दसविहं। जे भिक्खु वहई सम्मं पायच्छित्तं तमाहिय।। उत्तराध्ययनसूत्र , ३०/३१ बाहुल्येन चित्तशुद्धि हेतुत्वत् यत् प्रायश्चितं। तत्त्वार्थसूत्र (हरिभद्र), ४७८ प्रमाद दोष परिहार: प्रायश्चितम्। सर्वार्थसिद्धि, पृ०-४७८ ९६. आलोचन प्रतिक्रमणतदुभय विवेक व्युत्सर्ग तपश्छेद परिहारो पस्थापनानि। उत्तराध्ययनसूत्र, ९/२२ ९७. पूज्येस्वादरो विनयः। -सर्वार्थसिद्धि, पृ०-४३९ । ९८. ज्ञानदर्शनचारित्रोपचाराः, तत्त्वार्थसूत्र, ९/२३ ९९ स्थानांगसूत्र,७/१३० १००. कायचेष्टया द्रव्यान्तरेण चोपासनं वैयावृत्त्यम्। सर्वार्थसिद्धि, पृष्ठ- ४३९ १०१. आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसंङ्घसाधुसमनोज्ञानाम्। तत्त्वार्थसूत्र - ९/२४ एवं सर्वार्थसिद्धि, पृ०-४४२ १०२. सुष्ठु आ मर्यादया अधीयते इति स्वाध्यायः। स्थानांगसूत्र (टीका-आचार्य अभयदेव) ५/३/४६५ ९४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy