________________
बन्धन एवं मोक्ष
संदर्भ :
१.
२.
३.
४.
५.
६.
७.
८.
९.
मिथ्यादर्शनाविरतिप्रमादकषाययोगा । बन्धहेतवः, वही,
१०. जैन, बौद्ध और गीता के आचार दर्शनों का तुलनात्मक अध्ययन, पृ० - ३६० ११. तत्त्वार्थसूत्र (पं० सुखलाल संघवी ),
पृ०-१९३
१२. जैन, बौद्ध तथा गीता के आचार दर्शनों का तुलनात्मक अध्ययन, भाग-१, पृ०
सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्तेस बन्धः । तत्त्वार्थसूत्र, ८/ २-३ कर्मग्रन्थ, कर्मप्रकृति बन्ध प्रकरण - १
Studies in Jain Philosophy-P. 232
प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः । तत्त्वार्थसूत्र ८/४ जैन दर्शन में बन्धन - मोक्ष, श्रमण, अप्रैल १९८६, पृ० - १३
तत्त्वार्थसूत्र, ८/४
आद्यो ज्ञानदर्शनावरणवेदनीयमोनीयायुष्कनामगोत्रान्तरायः, वही, ८/५
वही, ७/२५
२६.
२७.
३६१
पृ० - १९४
१५.
१३. तत्त्वार्थसूत्र (पं. सूखलाल संघवी ), कायवाङमन: कर्म योगः । वही, ६/१ १६. शुभपुण्यस्य । अशुभपापस्य । वही, ६/३-४ १७. जैन दर्शन, महेन्द्र कुमार, पृ० - २३०
१८. तत्त्वार्थसूत्र (पं० सुखलाल संघवी ), १९. उत्तराध्ययन, ३२/७
२१. तत्त्वार्थसूत्र, ६/१-२
२३. सकषायाकषाययोः साम्परायिकेर्यापथयोः । वही, ६/५
पृ० - १९२ २०.
Jain Education International
८/१
समयसार, १५७
३११
२२. वही, ६/३-४
२४. वही,
पृ० - १५०
२५. जैन, बौद्ध और गीता के आचार दर्शनों का तुलनात्मक अध्ययन, भाग-१, पृ०
३५६
अव्रतकषायेन्द्रियक्रिया: पंचचतुः पंचपंचविंशतिसंख्या: पूर्वस्य भेदाः । तत्त्वार्थसूत्र, ६ / ६
वही,
पृ०-१५१-५२
२८.
उत्तराध्ययन, ३३ / २३
२९. कर्मबंधन - मुक्ति एवं प्रक्रिया, चन्दनराज मेहता, पृ०-१२५
३०. तत्प्रदोषनिह्नमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः । तत्त्वार्थसूत्र, ६ / ११ ३९. वही, ८/१
३२. वही, ६ / ११ ( उद्धृत- जैन, बौद्ध और गीता के आचार दर्शनों का तुलनात्मक
For Private & Personal Use Only
www.jainelibrary.org