________________
भारतीय योग-परम्परा : एक परिचय
३८.
४२. ४४.
४५
४७.
५१.
५२.
अजं पुराणमजरं सनातनं यदिन्द्रियैरूपलभेत निश्चलैः। अपोरणीयो महतो महत्तरं तदात्मना पश्यति मुक्तमात्मवान्।।
शान्तिपर्व (महा०), २४०/३५ गीता (शांकर भाष्य), २/११ ४०. गीता रहस्य, पृ० ६० गीता (रामानुजाचार्य), १/१ भगवद्गीता (राधाकृष्णन्), पृ० ८२ ४३. गीता, २/५० गीता (शांकर भाष्य), ६/३२ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जन। सखं वा यदि वा दुःखं स योगी परमो मतः। गीता, ६/३२ यं हि न व्यथयन्त्येते पुरुषं पुरूषर्षभ । समदुःखसुखं धीरं सोडमृतत्वाय कल्पते ।। वही, २/१५ वही, १२/३-४
४८. वही, ५/१८ वही, १३/२७-२८
५०. वही, १८/५४ वही, २/३८ लोको वशीकृतो येन येन चात्मा वशीकृतः। इन्द्रियार्थो जितो येन तं योगं प्रब्रवीम्यहम्।। दक्षस्मृति, ७/१ इज्याचारदमाहिंसादानं स्वाध्यायकर्म च । अयं तु परमो धम्मों यद्योगेनात्मदर्शनम् ।। याज्ञवल्क्यस्मृति, १/८ कल्याण (योग तत्त्ववाङ्क) अप्रैल, १९९२, पृ० २५ सूक्ष्मतां चान्वेक्षेत योगेन परमात्मनः। मनुस्मृति, ६/१५ वही, ६/७२ ब्रह्मचर्यमहिसां च सत्यास्तेयापरिग्रहान्। सेवेत योगी निष्कामो योग्यतां स्वमनोनयन्।। विष्णुपुराण, ६/७/३६ वहीं, ६/७/३७
___ ५९. वही, ६/७/३८ अहिंसा सत्यमस्तेयमसंगो हीरसंचयः। आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्य क्षमाभयम्।। भागवतपुराण, ११/१९/३३ वही, ११/१९/३४
६२. वही, २/१/६ विष्णुपुराण, ६/७/४० अगर्भश्च गर्भसंयुक्त प्राणायाम: शमाधिकः। तस्माद्गर्भ कुर्वन्ति योगिन: प्राणसंयमम्।। अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः। जपध्यानविनागर्भ: सगर्भस्तत्समन्वयात्।।शिवपुराण (वायवीय संहिता), ३७/३३
५३.
५४.
५५.
६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org