________________
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
२८.
यथैव बिम्बं सृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् । तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थों भवते वीतशोकः। वही, २/१४ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वैर्विशुद्वं ज्ञात्वा देवं मुच्यते सर्वपाशैः।। वही, २/१५ यतो वाचो निवर्तन्ते ।।अप्राप्य मनसा सह।। आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति।। तैत्तिरीयोपनिषद्, ३/१९ तेषु ब्रह्मलोकेषु परा: परावतो वसन्ति तेषां न पुनरावृत्तिः।
बृहदारण्यकोपनिषद्, ६/२/१५ अथोत्तरेण तपसा ब्रहाचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते ।
प्रश्नोपनिषद्-१/१० सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः। मुण्डकोपनिषद, ३/१/६ तदेतत् त्रयं शिक्षेददमं दानं दयामिति। बृहदारण्यकोपनिषद्, ६/२/१६ कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु। बन्धनं मनसो नित्यमं कर्मयोगः स उच्यते। यतचित्तस्य सततमर्थे श्रेयसि बन्धनम्। ज्ञानयोग: स विज्ञेयः सर्वसिद्विकरः शिवः। यस्योक्तलक्षणे योगे द्विविधेऽप्यव्ययं मनः। त्रिखिखिबह्मणोपनिषद्, २५-२७ योगो हि बहुधा ब्रह्मन्मिद्यते व्यवहारतः। मंत्रयोगो लयश्चैव हठोऽसौ राजयोगतः।। योगतत्त्वोपनिषद्, -१९ प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा। तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते।। अमृतानादोपनिषद्, ६ कल्याण (योगतत्त्वाङ्क) अपैल १९९१ कल्याण (योगतत्त्वाङ्क), अप्रैल ९१ के आधार पर दिया गया है। अनुशासन पर्व (महा०) -१४५/१२००, शान्तिपर्व (महा०)- १९५/११ छिन्नदोषो मुनियोगान् युक्तो युञ्जीत द्वादश। देशकर्मानुरागार्थानुपायापायनिश्चयैः।। चक्षुराहारसंहारैर्मनसा दर्शनेन च। वही, २३६/३-४ वही, २४०/२३-२४ नीहारधूमार्कानिलानलानां खद्योतविधुत्स्फटिकशशीनाम्। एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिण्यक्तिकराणि योगेश्वेताश्वतरोपनिषद्, २/११ नावर्तन्ते पुन: पार्थ मुक्ता संसारदोषत: जन्मदोष परिक्षीणा: स्वभावे पर्यवस्थिताः।
- शान्तिपर्व (महा०), १९५/३
ر
३०.
سه له سه له
३६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org