SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ८. १०. ११. १२. १३. १४. १५. १६. १७. १८. १९. २०. २१. २२. भारतीय योग- परम्परा : एक परिचय कदा योगो वाजिनो रासभस्य - वही, १/३४/९ वाजयन्निव नू रथान् योगां अग्नेरूप स्तुहि । वही, २/८/१ योगक्षेम व आदायाऽहं भूयासमुत्तम आ वो भूर्धानमक्रमीम्।। वही, १० / १६६/५ Philosophical Essays, S.N. Das Gupta, University of Calcutta, 1941 p. 179 यस्मादृते न सिध्यति यज्ञो विपश्चित्तश्चन् । स धीनां योगमिन्वति ।। ऋग्वेद, १/१८/१७ युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । अग्नेज्योतिर्निचाय्य पृथिव्या अध्याभरत् । । यजुर्वेद, ११/१ अपश्यं गोपामनिंपद्यमान मा च परा च पथिभिश्चरन्तम् । स सधीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥ ऋग्वेद, १/१६४/३१, १०/१७७/३ अदिते मित्र वरुणोत मृळ यद् वो वयं चक्रमा कच्चिदागः । उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्रा: ।। वही, २ /२७/१४ वही, १/१४३/३ युक्त्वाय सविता देवान्त्स्वर्यतो धिया दिवम् । वृहज्जोतिः करिष्यतः सविता प्र सुवाति तान् । । यजुर्वेद, ११/२ तद्विप्रासो विपन्वयो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् । । वही, ३१ / १५ यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् । स्युष्टे सत्या इहाशिषः ।। ऋग्वेद, ८/४४/२३ त्रिरुन्नतँ स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ।। प्राणान्प्रपीड्येह संयुक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ् वसीत।। दुष्टाश्वयुक्तमिव वाहमेनं विद्वान् मनो धारयेताप्रमतः । श्वेताश्वतरोपनिषद्, २/८-९ ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् । वही, १ / १४ छान्दोग्योपनिषद्, ७/६/१ १५ तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम्। अध्यात्मयोज्ञाधिगमेन देवं मत्वा धीरो हर्ष शोकौ जहाति || कठोपनिषद्, १/२/१२ नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः । वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्। तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाया। वही, ३/८ Jain Education International For Private & Personal Use Only श्वेताश्वतरोपनिषद्,६/१३ www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy