________________
ध्यान .
२३१
असरणाणुप्पेहा, संसाराणुप्पेहा। स्थानांगसूत्र, १/१२ १०३. निष्क्रिय करणातीतं ध्यानधारणवर्जितम्।
अन्तर्मुखं च यच्चित्तं तच्छुक्लमिति पठ्यते।। ज्ञानार्णव, ३९/४.१ १०४. यथा मलद्रव्यापायात् शुचिगुणयोगाच्छुक्लं वस्त्रं तथा तद्गुणसाधादात्मपरिणामस्वरूपमपि
शुक्लमिति निरुच्यते।। राजवार्तिक, ९/२८/४/६२७ १०५. समवायांग, ४/२० १०६. इच्चेवमदिक्कतो धम्मज्झाणं जदा हवइ खवओ।
सुक्कज्झाणं झायदि तत्तो सुविसुद्धलेस्साओ।। भगवती आराधना, १८७१ १०७. पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियावृत्तीनि।। तत्त्वार्थसूत्र, ९/४१
ज्झाणं पुधत्तसवितक्कसवीचारं हवे पढमसक्कं। सवितक्केक्कत्तावीचारं ज्झाणं विदियसुक्कं।। सुहमकिरियं तु तदियं सुक्कज्झाणं जिणेहिं पण्णत्तं।
वेंति चउत्थं सुक्कं जिणा समुच्छिण्णकिरियं तु।। भगवती आराधना, १८७२-७३ १०८. शुक्लं परमशुक्लं च प्रत्येकं ते द्विधा मते।
सवीचारविवीचारपृथक्त्वैक्यवितर्कके।।
सूक्ष्मोच्छिन्न क्रिया पूर्वप्रतिपाति निवर्तके।। हरिवंशपुराण, ५६/५३-५४ १०९. छद्मस्थयोगिनामाघे द्वे शुक्ले परिकीर्तिते।
द्वे त्वन्त्ये क्षीणदोषाणां केवलज्ञानचक्षुषाम्। श्रुतज्ञानार्थसम्बन्धाच्छ्र तालम्बनपूर्वके।
पूर्वे परे जिनेन्द्रस्य नि:शेषालम्बनच्युते॥ ज्ञानार्णव, ४२/७-८ ११०. एकत्र पर्यायाणां विविधनयानुसरणं श्रुताद् द्रव्ये।
अर्थ-व्यंजन-योगान्तरेषु संक्रमण-युक्तमाद्यं तत्।। योगशास्त्र, ११/६ १११. उप्पायट्ठिइभंगाइपज्जयाणं जमेगवत्थुमि।
नाणानयाणुसरणं पुव्वगयसुयाणु सारेणं।। सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं।
होइ पुहुत्तवितक्कं सवियारमरागभावस्स।। ध्यानशतक, ७७-७८ ११२. पृथग्भाव: पृथक्त्वं हि नानात्वमभिधीयते।
वितकों द्वादशागं तु श्रुतज्ञानमनाविलं।। अर्थव्यंजनयोगानां वीचार: संक्रमः क्रमात्। ध्येयोऽर्थों व्यंजनं शब्दो योगो वागादिलक्षणः ।। पृथक्त्वेन वितर्कस्य विचारोऽर्थादिषु क्रमात ।।
यस्मिन्नास्ति तथोक्तं तत्प्रथमं शुक्लमिष्यते ।। हरिवंशपुराण, ५६/५७-५९ ११३. जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं।
उप्पायट्ठिइभंगाइयाणमेगंमि पज्जाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org