SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ध्यान . २३१ असरणाणुप्पेहा, संसाराणुप्पेहा। स्थानांगसूत्र, १/१२ १०३. निष्क्रिय करणातीतं ध्यानधारणवर्जितम्। अन्तर्मुखं च यच्चित्तं तच्छुक्लमिति पठ्यते।। ज्ञानार्णव, ३९/४.१ १०४. यथा मलद्रव्यापायात् शुचिगुणयोगाच्छुक्लं वस्त्रं तथा तद्गुणसाधादात्मपरिणामस्वरूपमपि शुक्लमिति निरुच्यते।। राजवार्तिक, ९/२८/४/६२७ १०५. समवायांग, ४/२० १०६. इच्चेवमदिक्कतो धम्मज्झाणं जदा हवइ खवओ। सुक्कज्झाणं झायदि तत्तो सुविसुद्धलेस्साओ।। भगवती आराधना, १८७१ १०७. पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियावृत्तीनि।। तत्त्वार्थसूत्र, ९/४१ ज्झाणं पुधत्तसवितक्कसवीचारं हवे पढमसक्कं। सवितक्केक्कत्तावीचारं ज्झाणं विदियसुक्कं।। सुहमकिरियं तु तदियं सुक्कज्झाणं जिणेहिं पण्णत्तं। वेंति चउत्थं सुक्कं जिणा समुच्छिण्णकिरियं तु।। भगवती आराधना, १८७२-७३ १०८. शुक्लं परमशुक्लं च प्रत्येकं ते द्विधा मते। सवीचारविवीचारपृथक्त्वैक्यवितर्कके।। सूक्ष्मोच्छिन्न क्रिया पूर्वप्रतिपाति निवर्तके।। हरिवंशपुराण, ५६/५३-५४ १०९. छद्मस्थयोगिनामाघे द्वे शुक्ले परिकीर्तिते। द्वे त्वन्त्ये क्षीणदोषाणां केवलज्ञानचक्षुषाम्। श्रुतज्ञानार्थसम्बन्धाच्छ्र तालम्बनपूर्वके। पूर्वे परे जिनेन्द्रस्य नि:शेषालम्बनच्युते॥ ज्ञानार्णव, ४२/७-८ ११०. एकत्र पर्यायाणां विविधनयानुसरणं श्रुताद् द्रव्ये। अर्थ-व्यंजन-योगान्तरेषु संक्रमण-युक्तमाद्यं तत्।। योगशास्त्र, ११/६ १११. उप्पायट्ठिइभंगाइपज्जयाणं जमेगवत्थुमि। नाणानयाणुसरणं पुव्वगयसुयाणु सारेणं।। सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं। होइ पुहुत्तवितक्कं सवियारमरागभावस्स।। ध्यानशतक, ७७-७८ ११२. पृथग्भाव: पृथक्त्वं हि नानात्वमभिधीयते। वितकों द्वादशागं तु श्रुतज्ञानमनाविलं।। अर्थव्यंजनयोगानां वीचार: संक्रमः क्रमात्। ध्येयोऽर्थों व्यंजनं शब्दो योगो वागादिलक्षणः ।। पृथक्त्वेन वितर्कस्य विचारोऽर्थादिषु क्रमात ।। यस्मिन्नास्ति तथोक्तं तत्प्रथमं शुक्लमिष्यते ।। हरिवंशपुराण, ५६/५७-५९ ११३. जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं। उप्पायट्ठिइभंगाइयाणमेगंमि पज्जाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy