________________
२३०
८८. सुप्रतिष्ठितमाकाशमाकाशे वलयत्रयं ।
संस्थानध्यानमित्यादि संस्थानविचयं स्थितम् ।। हरिवंशपुराण, ५६/४८ अनाद्यनन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः ।
आकृतिं चिन्तयेद्यत्र संस्थान - विचयः स तु।। योगशास्त्र, १० / १४ ९०. जिणदेसियाई लक्खणसंठाणाऽऽ सणविहाणमाणाइं । उप्पायट्ठिइभंगाइपज्जवा जे य दव्वाणं ।। ध्यानशतक, ५२ ९१. हरिवंशपुराण, ५६ / ३८-५०
९२. उपायविचयं तासां पुण्यानामात्मसार्तिक्रया ।
८९.
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
उपायः स कथं मे स्यादिति संकल्पसन्ततिः ।। बही, ५६/४१ ९३. अनादिनिधना जीवा द्रव्यार्थादन्यथान्यथा ।
असंख्येयप्रदेशास्ते स्वोपयोगत्वलक्षणाः ।। वही, ५६ / ४२ अचेतनोपकरणाः स्वकृतोचित्त भोगिनः ।
इत्यादि चेतना ध्यानं यज्जीव विचयं हितत् ॥ | वही, ९४. द्रव्याणाप्यजीवानां धर्माधर्मादिसंज्ञिनाम् ।
स्वभाव चिन्तनं धर्म्यमजीवविचयं मतम् । वही, ५६/४४ ९५. शरीरमशुचिर्भोगा किंपाकफलपाकिनः ।
विरागबुद्धिरित्यादि विरागविचयं स्मृतं। वही, ५६/४६ अनन्त दुःखसंकीर्णे भवेनादौ सुरवातिगे । सचित्ताचित्तमिश्रार्दिनानायोनिषुकर्ममिः ॥ भ्रमन्ति प्राणिनो श्रान्तकर्मपाशवृता इति ।
९६.
भवभ्रमण दुःखानु चिन्तनंध्यानसप्तमम् ।। मूलाचार प्रदीप, ६ / २०५८-५९ तथा देखिये- हरिवंशपुराण, ५६/४७
९७. सर्वज्ञोक्ताः पदार्थाघाः स्थापयन्ते यत्र भूतेले ।
९९.
यथातथ्येनचित्तेवा तद्धेतुविचयामिघम् ।। मूलाचार प्रदीप, ६ / २०६५
९८. धम्मणस्सणं झणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा, आणारुई, णिसग्गरुई, सुत्तरुई, ओगाढ़रुई। स्थानांगसूत्र, ४ / १/६६ तथा देखिए
आगम उवएसाणाणिसग्गओ जं जिणप्पणीयांण ।
भावाणं सद्दहणं धम्मज्झणस्स तं लिंगं ।। ध्यानशतक, ६७
धम्मणस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा- वायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा। स्थानांगसूत्र, ४/१/६७
१००. आलंबणं च वायण पुच्छण परिवट्टणाणुपेहाओ ।
५६/४२-४३
धम्मस्स तेण अविरुद्धाओ सव्वाणुपेहाओ ।। भगवती आराधना, १७०५
१०१. आलंबणाइवायणपुच्छणपरियट्टणाणुचिंताओ।
Jain Education International
सामाइयाइयाई सद्धम्मावस्सयाइं च ।। ध्यानशतक, ४२
१०२. धम्मस्सणं झणस्य चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा एगाणुप्पेहा, अणिच्चाणुप्पेहा,
For Private & Personal Use Only
www.jainelibrary.org