________________
७३.
आज्ञापाय विपाकानां संस्थानस्य चिन्तनात् ।
इत्यं वा ध्येय भेदेन, धर्म्य ध्यानं चतुर्विघम || योगशास्त्र, ७४. आज्ञाऽपायौ विपाकं च संस्थानं भुवनस्य च।
ध्यान
"
यथागममविक्षिप्त-चेतसा चिन्तयेन्मुनिः । तत्त्वानुशासन, ९८ ७५. आज्ञाऽपायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य । तत्त्वार्थसूत्र, ९ / ३७ ७६. तत्त्वार्थसूत्र ( पं० सुखलाल संघवी ), पृ०-२२६
७७. सर्वज्ञाज्ञां पुरस्कृत्य सम्यगर्थान् विचिन्तयेत्।
७९. सुनिउणमणाइनिहणं भूयहियं भूयभावणमहग्घं । अमियमजियं महत्थं महाणुभावं महाविसयं । ।
झाइज्जा निरवज्जं जिणाणमाणं जगप्पईवाणं ।
यत्र तद्ध्यानमाम्नातमाज्ञाख्यं योगिपुङ्गवैः । ज्ञानार्णव, ३० / २२ ७८. आज्ञां यत्र पुरस्कृत्य सर्वज्ञानामबाधितम् । तत्त्वतश्चिन्तयेदर्थास्तदाज्ञा-ध्यानमुच्यते।। सर्वज्ञवचनं सूक्ष्म हन्यते यत्र हेतुर्भिः । तदाज्ञारूपमादेयं न मृषा-भाषिणो जिनाः ।। योगशास्त्र, १०/८- ९
अनिउणजणदुन्नेयं नयभंगपमाणगमगहणं ।। ध्यानशतक, ४५-४६ ८०. रागद्वेषकषायाद्यैर्जायमानान् विचिन्त्येत्।
यत्रा पायांस्तदुपाय-विचय- ध्यानमिष्यते । । योगशास्त्र, १० / १०
८५.
८१. कल्लाणपावगाणउपाये विचिणादि जिणमदमुवेच्च ।
विचिणादि वा अवाए जीवाण सुभे य असुभे य।। भगवती आराधना, १७०७ ८२. रागद्वेषकषायाद्यैर्जायमानान् विचिन्तयेत् ।
यत्रापायांस्तदपायविच य ध्यानमिष्यते । । योगशास्त्र, १०/१
१०/७
८३. रागद्दोसकसायाऽऽसवादिकिरियासु वट्टमाणाणं ।
इहपरलोयावाओ झाइज्जा वज्जपरिवज्जी || ध्यानशतक, ५० ८४. संसारहेतवः प्रायस्त्रियोगानां प्रवृत्तयः ।
अपायो वर्जनं तासां स मे स्यारकथमित्यलं ॥ चिन्ताप्रबन्धसंबन्ध: शुभलेश्यानुरंजितः ।
अपायविचयाख्यं तत्प्रथमं धर्म्यभमीप्सितं । । हरिवंशपुराण, ५६ / ३९-४०
स विपाक इति ज्ञेयो यः स्वकर्मफलोदयः ।
प्रतिक्षणसमुद्भूतश्चित्ररूपः शरीरिणाम्॥ ज्ञानार्णव, ३२ / १, तथा देखें- आदिपुराण
२१/१४३-१४६
८६. एयाणेयभवगदं जीवाणं पुण्णपावकम्मफलं ।
उदओदीरणसंकमबंधे मोक्खं च विचिणादि। भगवती आराधना, १७०८
८७. द्रव्यादि प्रत्ययं कर्मफलानुभवनं प्रति ।
Jain Education International
भवति प्राणिधान पद् विपाक विचयस्तु सः । तत्वार्थसार, ४२
२२९
For Private & Personal Use Only
www.jainelibrary.org