________________
२२८
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
६२.
तथा देखिए-मूलाचार,३९६, भगवती आराधना, १७०३, १५२८ ५६. हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः। तत्त्वार्थसूत्र, ९/३६ ५७. रोद्दे झाणे चउविहे पण्णत्ते, तं जहा-हिंसाणुबंधि, मोसाणुबंधि, तेणाणुबंधि,
सारक्खणाणुबंधि। स्थानांगसूत्र, ४/१/६३ ।। ५८. सत्तवह-वेह-बंधण-डहणंऽकणमारणाइपणिहाणं।
अइकोहग्गहघत्थं निग्घिणमणसोऽहमविवाग।। ध्यानशतक, १९ अनारतं निष्करुणस्वभाव: स्वाभावतः क्रोधकषायदीप्तः। मदोद्धत: पापमति: कुशील: स्यान्नास्तिको य: सहि रौद्रधामा।। ज्ञानार्णव, २४/५ असत्यकल्पनाजालकश्मलीकृतमानसः।
चेष्टते यज्जनस्तद्धि मृषारौद्रं प्रकीर्तितम्।। ज्ञानार्णव, २४/१४ ६१. पिसुणासन्भासन्भूय-भूयघायाइवयणपणिहाण।
मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स। ध्यानशतक, २० भगवतीसूत्र, २५/७ तह तिव्वकोहलोहाउलस्स भूओवघायणमणज्ज।
परदव्वहरणचित्तं परलोयावायनिरवेक्ख।। ध्यानशतक, २१ ६३. सद्दाइविसयसाहणधणसारक्खणपरायणमणिटुं।
सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं।। वही, २२ ६४. बह्वारम्भपरिग्रहेषु नियतं रक्षार्थमभ्युद्यते,
यत्संकल्पपरम्परां वितनुते प्राणीह रौद्राशयः। यच्चालम्ब्य महत्त्वमुन्नतमना राजेत्यहं मन्यते, तत्तुर्यं प्रवदन्ति निर्मलधियो रौद्रं भवाशंसिनाम्।। ज्ञानार्णव, २४/२७ एयं चउव्विहं रागदोसमोहाउलस्स जीवस्स।
रौद्दज्झाणं संसारवद्धणं नरयगइमूल।। ध्यानशतक, २४ ६६. लिंगाई तस्स उस्सण्णबहुलनाणाविहाऽऽमरणदोसा।
तेसिं चिय हिंसाइसु बाहिरकरणोवउत्तस्स।। वही, २६ ६७. विस्फुलिङ्गनिभे नेत्रे भ्रूवक्रा भीषणाकृतिः।
कम्पस्वेदादिलिङ्गानि रौद्रे बाह्यानि देहिनाम्।। ज्ञानार्णव, २४/३६ ६८. इष्टे स्थाने धत्ते इति धर्मः। सर्वार्थसिद्धि, ९/२ ६९. मिथ्यात्वरागादिदिसंसरणरूपेण भावसंसारे प्राणिनमुदृधृत्य निर्विकार शुद्ध चैतन्ये धरतीति
धर्मः। प्रवचनसार (तात्पर्य व्याख्या वृत्ति), ७/९ ७०. सदृष्टि-ज्ञान-वृत्तानि धर्मं धर्मेश्वरा विदुः।
तस्माद्यदनपेतं हि धर्म्यं तद्धयानमभ्यधुः।। तत्त्वानुशासन, ५१ ७१. स्थानांगसूत्र, ४/२४७ ७२. सुत्तत्थधम्म मग्गणवय गुत्ती समिदि भावणाईणं ।
जं कीरइ चितवणं धम्मज्झाणं च इह भणियं ।। ज्ञानसार, १६
६५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org