SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ध्यान . २२७ ४१. अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स। धणियं विओगचिंतणमसंपओगाणुसरणं च।। ध्यानशतक, ६ ४२. ज्ञानार्णव, २३/२२ अमनोज्ञमप्रियं विषकण्टकशत्रुशस्त्रादि, तद्वाधाकारणत्वाद् अमनोज्ञम् इत्युच्यते। सर्वार्थसिद्धि, ९/३०/१० ४३. तत्त्वार्थसूत्र (पं० सुखलाल संघवी), पृ०- २२५ मनोज्ञवस्तुविध्वंसे पुनस्तत्संगमार्थिभिः। क्लिश्यते यत्तदेतत्स्याद्वितीयार्तस्य लक्षणम्।। ज्ञानार्णव, २३/२९ ४४. तत्त्वार्थसूत्र, पृ०-२२५ ४५. तह सूल-सीसरोगाइवेयणाए विजोगपणिहाणं । तदसंपओगचिन्ता तप्पडियाराउलमणस्स ।। ध्यानशतक, ७ कासश्वासभगन्दरोदरयकृत्कुष्ठातिसारज्वरैः । पित्तश्लेष्ममरुत्प्रकोपजनित रोगैः शरीरान्तकैः ॥ स्याच्छश्वत्प्रबलैः प्रतिक्षणभवैर्यद्याकुलत्वं नृणां, तद्रोगार्तमनिन्दितै: प्रकटितं दुर्वारदु:खाकरम्।। ज्ञानार्णव, २३/३० ४६. तत्त्वार्थसूत्र (पं० सुखलाल संघवी),९/३४, पृ०-२२२ । ४७. परिजुसित काम-भोग-संपओग-संपउत्ते, तस्स अविप्पओग-सति-समण्णागते यावि भवति। स्थानांगसूत्र, ४/१/६१ तथा भगवतीसूत्र, २५/७ ४८. इष्टभोगादिसिद्धियर्थं रिपुघातार्थमेव वा। यनिदानं मुनष्याणां स्यादात तत्तुरीयकं।। ज्ञानार्णव, २३/३४ ४९. ज्ञानार्णव, २५/४३ ५०. एयं चउव्विहं रागदोसमोहंकियस्स जीवस्य। अट्टज्झाणं संसारवद्धणं तिरियगइमूलं।। ध्यानशतक, १० रागो दोसो मोहो य जेण संसारहेयवो भणिया। अट्टमि य ते तिण्णिवि, तो तं संसार-तरुवीयं।। वही, १३ ५१. कावोयनीलकाला लेस्साओ णाइसंकिलिहाओ। अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ।। वही, १४ ५२. अट्टस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-कदंणता, सोयणता, तिप्पणता, परिदेवणता। स्थानांगसूत्र, ४/१/६२ ५३. तस्सऽक्कंदणसोयणपरिदेवणताडणाई लिंगाई। इट्ठाणिट्ठवियोगावियोगऽवियणानिमित्ताई।। ध्यानशतक, १५ ५४. रुद्रः क्रूराशय: प्राणी रौद्रकर्मास्य कीर्तितम।। रुद्रस्य खलुभावो वा रौद्रमित्यभिधीयते।। ज्ञानार्णव, २४/२ ५५. प्राणिनां रोनाद् रुदः क्रूरः सत्वेषु निघृणः।। पुसांस्तत्र भंवरौद्रं विद्धि ध्यानं चतुर्विधम्।। महापुराण, २१/४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy