SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२६ जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन जिताक्ष: सुवृतो धीरो ध्याता शास्त्रे प्रशस्यते।। वही, ४/६ २४. ध्येयम्प्रशस्ताप्रशस्त परिणाम कारकं। चारित्रसार, १६७/२ २५. स्वात्मनं स्वात्मनि स्वेन ध्यायेत्स्वस्मै स्वतो यतः। षट्कारकमयस्तस्माद् ध्यानमात्मैव निश्चयात्।। तत्त्वानुशासन, ७४ संग-त्याग: कषायानां निग्रहो व्रत-धारणम्। मनोऽक्षाणां जयश्चेति सामग्री ध्यान-जन्मनि।। वही, ७५ २७. निरुन्ध्याच्चित्तर्दध्यानं निरुन्ध्यादयतं वचः। निरन्ध्यात् कायचापल्यं, तत्त्वतल्लीनमानसः॥ योगसार, १६३ २८. ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम्। गुरूपदेश: श्रद्धानं सदाऽभ्यास: स्थिरं मनः। तत्त्वानुशासन, २१८ २९. किंचिवि दिट्ठिमुपावत्तइत्तु झाणे णिरुद्धदिट्ठीओ।। अप्पाणंहि सदि संघित्ता संसारमोक्खटुं।। भगवती आराधना, १७०१ ३०. आर्त्तरौद्रविकल्पेन दुर्व्यानं देहिनां द्विधा। द्विधा प्रशस्तमत्युक्तं धर्मशुक्लविकल्पतः।। ज्ञानार्णव, २३/१८ ३१. चत्तारि झाणा पण्णता, तं जहा-अट्टेझाणे, रोद्देझाणे, धम्मेझाणे, सुक्केझाणे। स्थानांगसूत्र, ४/१/६ समवायांगसूत्र, ४ भगवतीसूत्र, २५/७ अट्ट रुदं धम्म सुक्लं झाणाइ तत्थ अंताई। निव्वाणसाहणाई भवकारणमट्टरुद्दाई।। ध्यानशतक, ५ आर्तरौद्रधर्मशुक्लानि। तत्त्वार्थसूत्र, ९/२८ मूलाचार, ५/१९७ ३२. परे मोक्षहेतू। तत्त्वार्थसूत्र, ९/३० ३३. संजमणियमतवेण दु धम्मज्झाणेण सुक्कझाणेण। जो झायइ अप्पाणं परमसमाही हवे तस्स।। नियमसार, १२३ जो दु धम्मं च सुक्कं च झाणं झाएदि णिच्चसो। तस्स समाइगं ठाइ केवलिसासणे।। वही, १३३ ३४. झाणं दुविहं-धम्मज्झाणं सुक्कज्झाणमिदि। धवला, १३,पृ०-१७० ३५. योगशास्त्र, ४/११५ ३६. आर्त रौद्रं च धर्म्यं च शुक्लं चेति चतुर्विधम्। ध्यानमुक्तं परं तत्र तपोऽङ्गमुभयं भवेत्।। तत्त्वार्थसार, ६/३५ ३७. ऋते भवमथार्तं स्यादसद्ध्यानं शरीरिणाम्। दिङ्मोहोन्मत्ततातुल्यमविद्यावासनावशात्।। ज्ञानार्णव, २३/२१ ३८. संस्कृति के दो प्रवाह, पृ०-२२२ ३९. स्थानांगसूत्र, ४/१/६१ भगवतीसूत्र, २५/७ ज्ञानार्णव, २३/२० तत्त्वार्थसूत्र, ९/३१-३३ ४०. तत्त्वार्थसूत्र, पं० सुखलाल संघवी, पृ०-२२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy