________________
ध्यान
२२५
सन्दर्भ
३.
स धर्मो यत्र नाधर्मस्तत्सुखं यत्र नासुखम्। तज्ज्ञानं यत्र नाज्ञानं सा गतिर्यत्र नागतिः।। आत्मानुशासन, ४६
आत्माऽऽयत्तं निराबाधमतीन्द्रियमनश्वरम्। __ घातिकर्मक्षयोद्भूतं यत् तन्मोक्षसुखं विदुः।। तत्त्वानुशासन, २४२
अंतोमुत्तकालं चित्तेस्सेग्गगया हवइ झाणं। आवश्यकनियुक्ति, ४६३ ४. एकाग्रचिन्तानिरोधो ध्यानम्। तत्त्वार्थसूत्र, ९/२७
ज्ञानमेवापरिस्पन्दनाग्निशिखावदवभासमानं ध्यानमिति। सर्वार्थसिद्धि, पृ०-४४५ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् । तत्त्वार्थसूत्र, ९/२७ छव्विहे संघयणे पण्णत्ते, तं जहा-वइरोसभणारायसंधयणे, उसभणाराय-संघयणे,
नारायसंघयणे अद्धणाराय-संघयणे, खीलिया-संघयणे, छेवट्टसंघयणे। स्थानांगसूत्र, ६/३० ८. जं थिरमज्झवसाणं तं झाणं जं चलं तयं चितं। ध्यानशतक, २
एकाग्रचिन्तानिरोघो य: परिस्पन्देन वर्जितः। तद् ध्यानम्। तत्त्वानुशासन, ५६ १०. एकाग्रयेण निरोधो यश्चित्तयस्कैत्र वस्तुनि। आदिपुराण, २१/८ ११. तदाऽस्य योगिनो योगश्चिन्तैकाग्रनिरोधनम्।
प्रसंख्यानं समाधि: स्याद्ध्यानं स्वेष्टफलप्रदम्। तत्त्वानुशासन, ६१ १२. तद्धयान निर्जराहेतुः संवरस्य च कारणम्। वही, ५६ १३. आमुहूर्तात। तत्त्वार्थसूत्र, ९/२८
अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुम्मि। ध्यानशतक, ३ अंतोमुहत्तपरओ चिंता झाणंतरं व होज्जाहि। सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो। वही, ४ मुहूर्तात्परतश्चिन्ता यद्वा ध्यानान्तरं भवेत। वह्वर्थसंक्रमे तु स्याद्दीर्घाऽपि ध्यान-सन्ततिः।। योगशास्त्र, ४/११६
तत्त्वार्थाधिगमभाष्य, सिद्धसेनगणि, ९-२० १५. आवश्यकनियुक्ति, १४६७-१४६८ १६. सोऽयं समरसीभावस्तदेकीकरणं स्मृतम्।
एतदेव समाधिः स्याल्लोक-द्वय-फल-प्रदः।। तत्त्वानुशासन, १३७ १७. ज्ञानार्णव, २८/३६-३८ १८. संस्कृति के दो प्रवाह, आचार्य महाप्रज्ञ, पृ०-२२२ १९. वही, पृ०-२२२ २०. आवश्यकनियुक्ति, गाथा, १४७८ २१. ध्यानं विधित्सता ज्ञेयं ध्याता ध्येयं तथा फलम्। योगशास्त्र, ७/१;महापुराण,२१/८४ २२. ध्याता ध्यानं तथा ध्येयं फलं चेति चतुष्टयम्। ज्ञानार्णव, ४/५ २३. मुमुक्षुर्जन्मनिर्विण्णः शान्तचित्तो वशी स्थिरः।
१४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org