________________
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
अवियारमत्थवंजणजोगंतरओ तयं वितियसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं । । ध्यानशतक, ७९-८० ११४. अपृथक्त्वमवीचारं सवितर्क च योगिनः ।
२३२
एकत्वमेकयोगस्य जायतेऽत्यन्तनिर्मलम् || ज्ञानार्णव, ४२ / २६ ११५. सम्प्राप्य केवलज्ञानदर्शने दुर्लभे ततो योगी।
जानाति पश्यति तथा लोकालोकं यथावस्थम् ।। योगशास्त्र, ११ / २३ ११६. निजशुद्धात्मद्रव्ये वा निर्विकारात्मसुखसंवित्तिपर्याये वा निरुपाधिस्वसंवेदनगुणे वा यत्रकस्मिन् प्रवृत्तं तत्रैव वितर्कसंज्ञेन स्वसंवित्तिलक्षणभावश्रुतबलेन स्थिरीभूय वीचारं गुणद्रव्यपर्यायपरावर्त्तनं करोति । .... तेनैव केवलज्ञानोत्पत्तिइति । बृहद् द्रव्यसंग्रह (टीका), ४८
११७. तीर्थंकर नामसंज्ञं न यस्य कर्मास्ति सोऽपि योगबलात् ।
——
उत्पन्न-केवलः सन् सत्यायुषि बोधयत्युर्वीम् । वही, ११ / ४८ ११८. एवमेकत्ववितर्कशुक्लध्यानवैश्वानरनिर्दग्धवातिकर्मेन्धनः ... स यदाऽन्तमुहूर्तशेषायुष्क- तदा सर्ववाङ्मनसयोगं बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगालम्बनः सूक्ष्मक्रियाप्रतिपातिध्यानमास्कन्दितुमर्हतीति। ---- समीकृतस्थितिशेषकर्मचतुष्टयः पूर्वशरीरप्रमाणो भूत्वा सूक्ष्मकाययोगेन सूक्ष्मक्रिया प्रतिपाति ध्यानं ध्यायति। सर्वार्थसिद्धि, ९/४४/५ ११९. संस्कृति के दो प्रवाह, आचार्य महाप्रज्ञ, पृ० - २२५
१२०. ज्ञानार्णव, ३९/३८
१२१. योगशास्त्र, ११/४९-५५
१२२. निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स ।
सुहुमकिरिया नियट्टिं तइयं तणुकायकिरियस्स ।। ध्यानशतक, ८१
१२३. स्वप्रदेशपरिस्पन्दयोगप्राणादि कर्मणाम् ।
समुच्छिन्नतयोक्त तत्समुच्छिन्नक्रियाख्यया ।।
सर्वबन्धात्रवाणां हि निरोधस्तत्र यत्नतः ।
अयोगस्य यथाख्यात चारित्रं मोक्षसाधनम् । हरिवंशपुराण, ५६ / ७८-७९ १२४. लघुवर्ण-ञ्चकोद्गिरणतुल्यकालमवाप्य शैलेशीम् । योगशास्त्र, ११/५७ १२५. द्वासप्ततिर्विलीयन्ते कर्मप्रकृतयस्तदा
अस्मिन् सूक्ष्मक्रिये ध्याने देव देवस्य दुर्जयाः ||
विलयं वीतरागस्य तत्र यान्ति त्रयोदश ।
कर्म प्रकृतयः सद्यः पर्यन्ते या व्यवस्थिताः । ज्ञानार्णव, ३९/४७, ४९ १२६. अवहाऽसंमोहविवेगविउसग्गा तस्स होति लिंगाई ।
लिगिज्जइ जेहिं मुणी सुक्कज्झाणोवगयचित्तो।। ध्यानशतक, ९० १२७. चालिज्जइ बीभेइ य धीरो न परीसहोवसग्गेहिं ।
सुमेसु न संमुज्झइ भावेसु न देवमायासु ।। वही, ९१ १२८. वही
१२९. देहविवित्तं पेच्छइ अप्पाणं तह य सत्वसंजोगे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org