SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ योग-साधना का आचार पक्ष ११४. तवेसु वा उत्तम बंभचेरं - सूत्रकृतांगसूत्र, उद्धृत- प्रश्न व्याकरण सम्पा० उपाध्याय अमरमुनि, पृ०-७१६ ११५. आचारांगसूत्र, २/१५/७८६ ११६. गामं णगरं रण्णं थूलं सच्चित्तं बहु सपडिवक्खं । अज्झत्थ बाहिरत्थं तिविहेण परिग्गहंवज्जे || मूलाचार, ५ / २९३ ११७. एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणे वुत्ता असुभत्थेसु सव्वसो ॥ उतराध्ययन,२४/२६ ११८. सम्यग्योगनिग्रहो गुप्तिः । योगसार ( योगीन्दु) दोहा - ३०, पृ० - ३६६ ११९. एताश्चारित्रगात्रस्य, जननात्परिपालनात्। संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्त्तिता ।। योगशास्त्र, १/४५ १२१. वही, २४/२ १२०. उत्तराध्ययन, २४/१ १२२. संज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते । । योगशास्त्र, १/४२ १२३. उत्तराध्ययन, २४ / २३ १२४. थीराजचोरभत्तकहादिवयणस्स पावहेउस्स। परिहारो वयगुत्ती अलीयादिणियत्तिवयणं । | नियमसार, ६७ १२५. वही, ६८ १२७. वही, २४ / २६ १२८. ताश्च संवेगवैराग्ययमप्रशमसिद्धये । आलानिता मनः स्तम्मे मुनिभिर्मोक्तुमिच्छुभिः । ज्ञानार्णव, २ / ६ १३०. उत्तराध्ययन, १९ / १३ १२९. योगशास्त्र, ४/५५-५६ १३१. शान्तसुधारस, २/४ १३२. योगशास्त्र, ४/६६ १२६. उत्तराध्ययन, २४ / २४-२५ १३३. वही, ४/७० १३४. ज्ञानार्णव, २ / १४०-१४८ १३५. चतारि परमंगाणि दुल्लहाणीह जन्तुणो । माणुसतं सुई सद्धा संजमंसि य वीरियं ।। उत्तराध्ययन, ३ / १ १३६. मार्गाऽच्यवननिर्जरार्थं परिसोढव्याः परीषहाः । तत्त्वार्थसूत्र, ९/८ १३७. क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोश वधयाचनाऽ लाभरोरातॄणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि । वही, ९ / ९ १३८. उत्तराध्ययन, द्वितीय अध्ययन १३९. समवायांग, २२/१ १४०. विशुद्धिमार्ग (अनु० धर्मरक्षित), भाग-१, पृ० १९-२५ १४१. वही, पृ० ४९ Jain Education International १४२. अंगुत्तरनिकाय, निपात- ५ For Private & Personal Use Only १७९ www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy