________________
योग-साधना का आचार पक्ष
११४. तवेसु वा उत्तम बंभचेरं - सूत्रकृतांगसूत्र, उद्धृत- प्रश्न व्याकरण सम्पा० उपाध्याय अमरमुनि,
पृ०-७१६
११५. आचारांगसूत्र, २/१५/७८६
११६. गामं णगरं रण्णं थूलं सच्चित्तं बहु सपडिवक्खं ।
अज्झत्थ बाहिरत्थं तिविहेण परिग्गहंवज्जे || मूलाचार, ५ / २९३ ११७. एयाओ पंच समिईओ, चरणस्स य पवत्तणे ।
गुत्ती नियत्तणे वुत्ता असुभत्थेसु सव्वसो ॥ उतराध्ययन,२४/२६ ११८. सम्यग्योगनिग्रहो गुप्तिः । योगसार ( योगीन्दु) दोहा - ३०, पृ० - ३६६ ११९. एताश्चारित्रगात्रस्य, जननात्परिपालनात्।
संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्त्तिता ।। योगशास्त्र, १/४५
१२१. वही, २४/२
१२०. उत्तराध्ययन, २४/१
१२२. संज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् ।
वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते । । योगशास्त्र, १/४२
१२३. उत्तराध्ययन, २४ / २३
१२४. थीराजचोरभत्तकहादिवयणस्स पावहेउस्स।
परिहारो वयगुत्ती अलीयादिणियत्तिवयणं । | नियमसार, ६७ १२५. वही, ६८
१२७. वही,
२४ / २६
१२८. ताश्च संवेगवैराग्ययमप्रशमसिद्धये ।
आलानिता मनः स्तम्मे मुनिभिर्मोक्तुमिच्छुभिः । ज्ञानार्णव, २ / ६
१३०. उत्तराध्ययन, १९ / १३
१२९. योगशास्त्र, ४/५५-५६
१३१. शान्तसुधारस, २/४
१३२. योगशास्त्र, ४/६६
१२६. उत्तराध्ययन, २४ / २४-२५
१३३. वही, ४/७०
१३४. ज्ञानार्णव, २ / १४०-१४८
१३५. चतारि परमंगाणि दुल्लहाणीह जन्तुणो ।
माणुसतं सुई सद्धा संजमंसि य वीरियं ।। उत्तराध्ययन, ३ / १ १३६. मार्गाऽच्यवननिर्जरार्थं परिसोढव्याः परीषहाः । तत्त्वार्थसूत्र, ९/८ १३७. क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोश
वधयाचनाऽ लाभरोरातॄणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि । वही, ९ / ९ १३८. उत्तराध्ययन, द्वितीय अध्ययन
१३९. समवायांग, २२/१
१४०. विशुद्धिमार्ग (अनु० धर्मरक्षित), भाग-१, पृ० १९-२५
१४१. वही, पृ० ४९
Jain Education International
१४२. अंगुत्तरनिकाय, निपात- ५
For Private & Personal Use Only
१७९
www.jainelibrary.org