________________
१७८
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
८४. दानं चतुर्विधहारपात्राच्छादनसद्मनाम्।
अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम्।। वही, ३/८७ ८५. वही, ३/११८ ८६. जैन धर्म-दर्शन, डॉ० मेहता, पृ०- ५६० ८७. धर्मामृत (सागार), ३/२-३ ८८. दशाश्रुतस्कन्ध,६-७, समवायांग, ११ ८९. वसुनन्दिश्रावकाचार,२०५-३०१ ९०. जैन धर्म-दर्शन, डॉ० मेहता,पृ०- ५६४ ९१. श्रावकपदानि देवैरेकादश देशितानि येषु खलु।
स्वगुणाः पूर्वगणैः सह सन्तिष्ठन्ते क्रमविवृद्धाः।। रत्नकरण्डकश्रावकाचार, ५/१५ ९२. पंचेव अणुव्वयाई गुणव्वयाइं हवंति पण तिण्णि।
सिक्खावयाणि चत्तारि जाण विदियम्मि ढाणाम्मि।। वसुनन्दिश्रावकाचार, २०७ ९३. चतुरावर्तत्रितयश्चतुःप्रणाम: स्थितो यथाजात:।
सामयिको द्विनिषद्यस्त्रियोगशुद्धस्त्रिसंध्यमभिवन्दी।। रत्नकरण्डकश्रावकाचार,५/१७ पर्वदिनेषु चतुर्ध्वपि मासे मासे स्वशक्तिमनिगुह्य।
प्रोषध-नियम-विधायी प्रणिधिपरः प्रोषधानशनः।। वही, ७/१४० ९५. दशाश्रुतस्कन्ध, ६/७ ९६. निरूढसप्तनिष्ठोऽङ्गिघाताङ्गत्वात् करोति ना
नकारयति कृष्यादीनारम्भविरतस्त्रिधा॥ धर्मामृत (सागार), ७/२१ ९७. मोत्तूण वत्थमेत्तं परिग्गहं जो विवज्जए सेसं ।
तत्थ वि मुच्छंण करेइ जाणइ सोसावओ णवमो ॥ वसुनन्दिश्रावकाचार, २९९ नवनिष्ठापरः सोऽनुमतिण्युपरत: त्रिधा ।
यो नानुमोदते ग्रन्थमारम्भं कर्म चैहिकम् ॥ धर्मामृत (सागार), ७/३० ९९. देवसेवा गुरुपास्तिः स्वाध्यायः संयमस्तपः ।
दानं चेति गृहस्थानां षट् कर्माणि दिने-दिने ।।उपासकाध्ययन,४६/९११ १००. योगशतक, ३३,३४,३५, १०१. मूलाचार, १/२-३ १०२. बोलसंग्रह, भाग ६, पृ०-२२८ १०३. जैन धर्म में अहिंसा, डॉ० सिन्हा, पृ०-१८४ १०४. आचारांगसूत्र, २/१५/७७८ १०५. वही, १०६. वही, १०७. वही, १०८. वही, १०९. मूलाचार, २९० ११०. तत्त्वार्थसूत्र, पृ०-१६९ १११. वही, ११२. वही,
-११३. वही,
९८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org