________________
योग-साधना का आचार पक्ष
१७७
४४. ३/१३
४५. ७/२० ४६. ११८
४७. ३३८ ४८. १३/५२ ४९. उपासकदशांग, १/४४ तथा देखें
इत्वरात्तागमोऽनात्तागतिरन्य-विवाहनम् । मदनात्याग्रहोऽनङ्गक्रीड़ा च ब्रह्मणि स्मृताः।। योगशास्त्र, ३/९३ परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडातीव्रकामाभिनिवेशाः, तत्त्वार्थ
सूत्र, ७/२३ ५०. स्वामिकार्तिकेयानुप्रेक्षा, ३३९-३४० ५१. धनधान्यस्य कुप्यस्य, गवादेः क्षेत्रवास्तुनः।
हिरण्यहम्नश्च संख्याऽतिक्रमोऽत्र परिग्रहे।। योगशास्त्र, ३/९४ तथा देखें
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः। तत्त्वार्थसूत्र; ७/२४ ५२. धर्मामृत (सागार), ५/१ ५३. १/११, ५४. ७/१६, ५५. ४४८-४५९, ५६. पृ०-८, ५७. ६/७६-९५,
५८. ६/२४, ५९. पृ०-७, ६०. ३६१-३८६, ६१. ५/१, ६२. ३/१,
६३. ७/२१, ६४. १८/४६, ६५. २१४-२१६, ६६. १०/६५, ६७. दशस्वपि कृता दिक्षु यत्र सीमा न लंध्यते ।
ख्यातं दिग्विरतिरिति प्रथमं तद्गुणव्रतं ।। योगशास्त्र, ३/१ ६८. दिग्वलयं परिगणित कृत्वातोऽहं बहिर्न यास्यामि ।
इति सङ्कल्पो दिग्वतमामृत्यणुपापविनिवृत्यै ।। रत्नकरण्डकश्रावकाचार, ३/२२ ६९. पीडा पापोदेशाद्यैदेहाद्यर्थाद्विनाऽङ्गिनाम् ।
अनर्थदण्डस्तत्त्यागोऽनर्थदण्डव्रतं मत्तम् ।। धर्मामृत(सागार), ५/६ ७०. जैन धर्म-दर्शन, डॉ० मेहता, पृ०-५४७ ७१. धर्मामृत (सागार), ५/२०
७२. तत्त्वार्थसूत्र, ७/१६ ७३. चारित्र पाहुड,२५
७४. हरिवंशपुराण , १८/४७ ७५. आदिपुराण,१०/६६
७६. रत्नकरण्डकश्रावकाचार,४/१ ७७. स्वामिकार्तिकेयानुप्रेक्षा, ३५२,३५५,३५८, ७८. धर्मामृत (सागार), ५/२४ ।। ७९. रागद्वेषत्यागान्निखिलद्रव्येषु साम्यमवलम्ब्य।
तत्त्वोलब्धिमूलं बहुश: सामायिकं कार्यम्।। पुरुषार्थसिद्धयुपाय, १४८ ८०. उपासकदशांग, १/४९ ८१. चतुष्पा चतुर्थादि, कुव्यापारनिषेधतम्।
ब्रह्मचर्य-क्रिया-स्नानादित्याग: पोषधव्रतम्।। योगशास्त्र, ३/८५ ८२. वही, ३/११७
८३. वही, ३/८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org