________________
१७६
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
१६. सम्यक्त्वमूलानि पंचाणुव्रतानि गुणास्त्रयः।
शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम। योगशास्त्र, २/१ १७. चारित्र प्राभृत, अष्ट प्राभृत,२२-२३ १८. धर्मामृत (सागार),२/२ १९. दशवैकालिक,४/७; योगशास्त्र, २/१८ २०. योगशास्त्र, २/१८ २१. स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्चेति। धर्मबिन्दुप्रकरणम्, ३/१६ २२. उपासकदशांग, १,१३ २३. योगशास्त्र, २/२१ २४. समणोवासगस्स णं भंते। पुवामेव वणस्सतिसमारंभे पच्चक्खाते, से य पुढविं खणमाणे
अन्नयरस्स रुक्खस्स मूलं छिंदेज्जा, से णं भंते। तं वतं अतिचरति? णो इणढे समठे,
नो खलु से तस्स अतिवाताए आउट्टति । व्याख्याप्रज्ञप्ति, ७/१/८ २५. उपासकदसाओ, ४५ तथा तत्त्वार्थसूत्र,७/२० २६. उपासकदशांग,१४ २७. श्रावक प्रतिक्रमण, दूसरा अणुव्रत। २८. कन्यागोभूम्यलीकानि, न्यासापहरणं तथा।
कूटसाक्ष्यंच पंचेति, स्थूलासत्यान्यकीर्तयन् ॥योगशास्त्र, २/५४ २९. पुरुषार्थसिद्धियुपाय,९१-९८ ३०. अमितगति श्रावकाचार,६/४९-५४ ३१. उपासकाध्ययन,३८३ ३२. उपासकदशांग, १/४२ तथा देखें
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः।तत्त्वार्थसूत्र, ७/२१ ३३. जैनधर्म, पृ०-१८७ ३४. धर्मामृत (सागार),४/४५ ३५. पुरुषार्थसिद्धियुपाय,१८७ ३६. अमितगति श्रावकाचार,७/४ ३७. योगशास्त्र, ३/९१ ३८. धर्मबिन्दु, ३/२४ ३९. दिवसे वा रजन्यां वा, स्वप्ने वा जागरेऽपि वा।
सशल्य इव चौउँण, नैति स्वास्थ्यं नरः क्वचित् ।। योगशास्त्र, २/७० ४०. उपासकदशांग, १/४३ तथा योगशास्त्र, ३/९२ ४१. परस्वस्याप्रदतस्यादानं स्तेयमुदाहृतम।
सर्वस्वाधीनतोयादेरन्यत्र तन्मतंसताम् ।। प्रबोधसार, ६१ ४२. उपासकदशांग, १/४४ ४३. अमितगति श्रावकाचार,६/४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org