SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ योग-साधना का आचार पक्ष १७५ हाँ! इतना जरुर कहा गया है कि भिक्षु जीवन में आनेवाले कष्टों को समभावपूर्ण सहन करना चाहिए। साथ ही बौद्ध परम्परा में परीषहों को आध्यात्मिक विकास में बाधक तत्त्व के रूप में से स्वीकार किया गया है। सन्दर्भ १. २. ३. ४. ५. ६. ७. ८. चतुर्वर्गेऽग्रणी मोक्षो, योगोस्तस्य च कारणम् । ज्ञान- श्रद्धान - चारित्ररूपं, रत्नत्रयं च सः ॥ योगशास्त्र, १ / १५ ज्ञानदर्शनयोः करणसाधनत्वं कर्मसाधनचारित्रशब्दः । तत्त्वार्थवार्तिक, १ १/४ संसारकारणविनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतो बाह्याभ्यन्तरक्रियाविशेषोपरमः सम्यक्चारित्रम्-संसार: पंचविधः द्रव्यक्षेत्रकालभवभावपरिवर्तनभेदात् । तस्य कारणं कर्म अष्टिवधम्, तस्य विशेषणात्यन्तिकी निवृत्तिः संसारकारण विनिवृत्तिः, तां प्रत्यागूर्णस्योद्यतस्य, सम्यग्दृष्टिः प्रशस्त ज्ञानः तस्य ज्ञानवतः । क्रियां क्रियान्तराद्विशिष्यते येन सविशेष: विशिष्टिर्वा विशेषः । स द्विविधो बाह्य आभ्यन्तरश्चेति।... तस्योपरमः सम्यक् चारित्रिमत्युच्यते। वही, १/१/३ ज्ञानवत.. ध्यानं मनः समायुक्तं मनस्तत्र चलाचलम् । वश्यं येन कृतं तस्य भवेद्वश्यं जगत्त्रयम् ॥ योगप्रदीप, ७९ योगस्य हेतुर्मनसः समाधिः परं निदानं तपसश्चः योगः । तपश्च मूलं शिवशर्म वल्लय मनः समाधिं भज तत्कथंचित्। अध्यात्मकल्पद्रुम, ९/१५ इह विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च । चेतश्चतुः प्रकारं तज्ज्ञचमत्कारकारि भवेत् ॥ योगशास्त्र, १२/२ श्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परमानन्दम् । तन्मात्रक - विषयग्रहमुभयमपि बुधैस्तदाम्नातम् ॥वही, १२/४ प्रणिधिप्रवृतिविध्नजयसिद्धिविनियोगभेदतः प्रायः । धर्म्मज्ञैराख्यातः शुभाशयः पंचधाऽत्र विधौ ।। षोडशक, ३/६ वही, ३ / ७-११ ९. १०. चारित्रिणस्तु विज्ञेयः शुद्धयपेक्षो यथोत्तरम् । ध्यानादिरूपो नियमात् तथा तात्त्विक एव तु ॥ योगबिन्दु, ३७१ ११. जैन आचार, डॉ० मेहता, पृ० - ८३ १२. पाक्षिकादिभिदा त्रेधा, श्रावकस्तत्र पाक्षिकः । तद्धर्मगृह्यस्तन्निष्ठो, नैष्ठिकः साधकः स्वयुक् ॥ धर्मामृत (सागार), १/२० १३. चारित्रसार, पृ० - २० १४. तत्र च गृहस्थधर्मोऽपि द्विविध:- सामान्यतो विशेषतश्चेति । धर्मबिन्दुप्रकरणम्, १/२ १५. जैन आचार, डॉ० मेहता, पृ० - ८३, ८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy