SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ जैन एवं बौद्ध योग का तत्त्वमीमांसीय आधार १४१ करतलसदृशो बालों न वेत्ति संस्कारदुःखतापक्ष्म। अक्षि सदृशस्तु विद्वांस्तेनैवोद्वेज्यते गाढ़म् ति ।। अभिधर्मकोशभाष्य, पृ०-३२९ ४४. यथा चिकित्साशास्त्रं चतुर्यु - रोगो, रोगहेतुः आरोग्यं, भैषज्यमिति। एवमिदमपि शास्त्रं चतुर्युहम् तद् यथा संसार: संसारहेतुः मोक्षो मोक्षोपाय इति। - व्यासभाष्य २/१५ ४५. बौद्ध दर्शन-मीमांसा, पृ०-४७ ४६. इदं खो पन भिक्खवे दुक्खं अरियसच्चं। जाति पि दुक्खा, जरा पि दुक्खा, मरणं पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासा पि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो पि दुक्खो, यम्पिच्छं न लभति तं पि दुक्खं, संख्यित्तेन पञ्चपादानक्खन्धा दुक्खा। मज्झिमनिकाय भाग १ पृ०-६५ । ४७. को नु हासो किमानन्दो निच्चं पज्जलिते सति। धम्मपद, १४६ ४८. इदं खो पन भिक्खवे दुक्खसमुदयं अरियसच्चं । यायं तण्हा पोनोब्भविका नन्दीरागसहगता तत्र तत्राभिनन्दिनी, सेय्यथी कामतण्हा भवतण्हा विभवतण्हा । मज्झिमनिकाय, भाग-१, पृ०-६५ ४९. अस्मिन् सति इदं भवति, अस्योत्पादादयमुतपद्यते इति इदं प्रत्ययार्थः प्रतीत्यसमुत्पादार्थः। माध्यमिकवृत्ति, पृ०- ९, उद्धत -बौद्ध- दर्शन-मीमांसा, पृ.- ६० । ५०. उद्धृत-भारतीय दर्शन के प्रमुख सिद्धान्त, पृ०-१२५ कस्मा पनेत्थ अविज्जा आदितो वुत्ता? किं प तिवादीनं पकति विय अविज्जापि अकारणं मूलकारणं लोकास्साति? न अकारणं । आसव समुदया अविज्जा समुदयो ति हि अविज्जाय करण बुत्तं। विसुद्धिमग्ग, १७/३६, उद्धृत-बौद्ध दर्शन तथा अन्य भारतीय दर्शन, पृ०-३९२ ५२. मज्झिमनिकाय (मूलपरियाय सुत्त), १/१/१ ५३. चुलसच्चकसुत्त, मज्झिमनिकाय, १/४/५ ५४. भारतीय दर्शन, सिंह एवं सिंह, पृ०-२१५ ५५. बौद्ध दर्शन मीमांसा, पृ०-६९।। ५६. मिलिन्दप्रश्न (हिन्दी) पृ०-३१-३४ ५७. संयुक्तनिकाय, १२,१६, १२-२४ ५८. धम्मपद- ६१ ५९. न अन्तलिखे न समुद्दमज्जे न पव्वतानं विवरं पविस्स। न विज्जती सो जगतिप्पदेसो याट्टितो मुञ्चेय्य पापकम्मा।। वही, १२७ ६०. अत्तना व कतं पापं अत्तजं अतसम्भवं । अभिमन्थति दुम्मेधं वजिरं वस्ममयं मणि ।। वही, १६१ ६१. भारतीय दर्शन के प्रमुख सिद्धान्त - पृ०-१३३ ६२. अस्मिन् सति इदं भवति, अस्मिन् असति इदं न भवति। विसुद्धिमग्गो, १७/११ ६३. यो हि भावः क्षणस्थायी विनाश इति गीयते। तत्त्वसंग्रह, ३७५ ६४. उत्पादानन्तरास्थायि स्वरूपं यच्च वस्तुनः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy