________________
१४२
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
तदुच्यते क्षणः सोऽस्ति यस्य तत् क्षणिकं मतम् ॥ असत्यप्यर्थभेदे च सोऽस्त्यस्येति न बाध्यते ।
इच्छारचितसंकेतमात्रभावि हि वाचकम् ।। तत्त्वसंग्रह, ३८८-३८९
६५. अंगुत्तरनिकाय- उद्धृत, बौद्ध दर्शन तथा अन्य भारतीय दर्शन, पृ०-४६३ ६६. जैन कर्म सिद्धान्त का तुलनात्मक अध्ययन, डॉ० सागरमल जैन, पृ० - १० तत्र यच्चेतनेत्युक्तं कर्म तं मानस स्मृतम् ।
६७.
चेतयित्वा च यत्तूक्तं तत् कायिक कायम् || माध्यमिककारिका (नागार्जुन), १७/३ ६८. बौद्ध धर्म-दर्शन, आचार्य नरेन्द्रदेव, पृ० - २५०
६९. बौद्ध दर्शन तथा अन्य भारतीय दर्शन, भाग - १. पृ० ४७
७०. वही, पृ०-४८०
७१. बौद्ध धर्म-दर्शन, आचार्य नरेन्द्रदेव, पृ० - २५५
७२. Development of moral philosophy in India, Suranma Dasgupta P-167-174 ७३. बौद्ध धर्मदर्शन, आचार्य नरेन्द्रदेव, पृ० - २७५ ७४. जैन कर्म सिद्धान्त का तुलनात्मक अध्ययन, पृ०-२७ ७५. बौद्ध धर्मदर्शन, आचार्य नरेन्द्रदेव, पृ० - २७७
७६. कर्मनोत्पद्यते कस्मात् निःस्वभावं यतस्ततः ।
यस्माच्च तदनुत्पन्नं न तस्माद्धिप्रणश्यति ॥ माध्यमिककारिका, १७/२१ ७७. तिष्ठत्यापाककालाच्चेत् कर्म तन्नित्यतामियात् ।
निरुद्धं चेन् निरुद्धं सत् कि फलं जनयिष्यति ॥ वही, १७ /६ ७८. अकृताभ्यागममयं स्याकर्माकृतकं यदि ।
अब्रह्मचर्य वासश्च दोषस्तत्र प्रसत्यते ।। वही, १७ / २३ ७९. कर्मक्लेशाश्च देहानां प्रत्ययाः समुदाहताः ।
कर्मक्लेशाश्च ते शून्या यदि देहेषु का कथा ॥ वही, ८०. क्लेशाः कर्माणि देहाश्च कर्त्तारश्च फलानि च । गन्धर्वनगराकारा मरीचिस्वप्न संनिमा ||वही, १७/३३ ८१. सुत्तनिपात वासेट्ठ सुत्त, ६०-६१
८२.
बौद्ध धर्मदर्शन, पृ० - २५० मज्झिमनिकाय, ३/४/५
८३.
Jain Education International
For Private & Personal Use Only
१७/२७
www.jainelibrary.org