________________
१४०
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
१३. जैन धर्म-दर्शन डा० मोहनलाल मेहता, पृ०- १३९ १४. उवयोगो लक्षणम् । तत्त्वार्थसूत्र, २/८ १५. स द्विविधोऽष्टचतुर्भेदः । तत्त्वार्थसूत्र, २/९ १६. णाणुवओगो दुविहो, सहावणाणं विहावणाणं ति। नियमसार, १० १७. औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक पारिणामिकौ च ।
तत्त्वार्थसूत्र, २/१ १८. संसारिणो मुक्ताश्च। तत्त्वार्थसूत्र, २/१० १९. आत्म रहस्य, रतनलाल जैन, पृ०-३० २०. जैन दर्शन मनन और मीमांसा, मुनि नथमल, पृ०-२५२ २१. संसारिणस्त्रसस्थावराः। तत्त्वार्थसूत्र, २/१२ २२. स्याद्वादमंजरी, २९ २३. तत्त्वार्थसूत्र (पं० सुखलाल संधवी), पृ०- ६७ २४. प्रमाता प्रत्यक्षादि प्रसिद्ध आत्मा।
चैतन्यस्वरूप: परिणामी कर्ता साक्षात् भोक्ता स्वदेह- परिमाण: प्रतिक्षेत्रं भिन्न:
पौदगलिकादृष्टवांश्चायम् । प्रमाणनयतत्त्वालोक- ७/५५-५६ २५. विशेषावश्यकभाष्य, १५५७। २६. न्यायसूत्र, १/१/९ २७. तत्त्वार्थराजवार्तिक, ५/१/१९ २८. नियमसार, ३० २९. आकाशस्यावगाहः। तत्त्वार्थसूत्र , ५/१८ ३०. पूरणगलनान्वर्थसंज्ञात्वात् पुद्गलाः । तत्वार्थराजवार्तिक , ५/१/२४ ३१. स्पर्शरसगन्धवर्णवन्त: पुद्गलाः । तत्त्वार्थसूत्र , ५/२३ । ३२. गोम्मटसार (जीवकाण्ड), गाथा, ६०६-६०८ । ३३. तत्त्वार्थ सूत्र, पृ०- ७१ ३४. तत्त्वार्थसूत्र, २/३८ ३५. वही, २/३९-४४ ३६. आचारांगसूत्र, ३/१/१०८, व्याख्याप्रज्ञप्ति, १२/५/३७ ३७. जैन धर्म-दर्शन, डॉ. मोहनलाल मेहता, पृ०- ४४५ ३८. जैन दर्शन: मनन और मीमांसा, मुनि नथमल, पृ०- २७८ ३९. स्थानांगसूत्र, ४/९२ । ४०. Studies in Jaina Phiosophy p. 254 ४१. जैन दर्शन: मनन और मीमांसा, मुनि नथमल, पृ०- ३०१ ४२. दीघनिकाय (महापरिनिब्बानसुत्तं), २/३ ४३. उर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः।
अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडां च।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org