SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन सुयसत्त ग्रन्थ सिद्धंतपवयणे आणवयण उपएसे पण्णवण आगमे या एकट्ठा पंजावासुत्ते। अनुयोगद्वार -४, उद्धृत-अनुयोगद्धारसूत्र, सम्पा०- मधुकर मुनि, प्रस्तावना, पृ०-३१ ५. तत्त्वार्थभाष्य - १/२० सर्वश्रुतात् पूर्व क्रियते इति पूर्वाणि उत्पादपूर्वांऽदीनि चतुर्दशः। स्थानांगसूत्र (अभयदेव वृति), १०/१ स्वामिकार्तिकेयानुप्रेक्षा, प्रस्तावना - पृ०७० ८. भारतीय संस्कृति में जैन धर्म का योगदान, डॉ० हीरालाल जैन, पृ०-११६ वही, पृ०- १२० १०. समाधितन्त्र (पूज्यपाद), ३३ ११. मूलाचार (हिन्दी अनु०) आर्यिकारत्न, ज्ञानमती जी, प्रस्तावना, पृ०-८१ दुविहा य तवाचारो वाहिर अब्भतरो मुणेयव्वो। एक्कक्को विय छद्धा जधाकम सं परूवेमो।।३४५॥ पायच्छित्तं विणयं वेज्जावच्चं तहेव सज्झायं झाणं च विउस्सग्गो अब्भतरओ तवो एसो ॥३६०।। १३. अट्टं च रुद्दसहियं दोण्णिवि झाणाणि अप्पसत्थाणि। धम्म सुक्कं च दुवे पसत्थझाणाणि णेयाणि ।।३९४।। १४. तत्त्वार्थसूत्र (पं० सुखलाल संघवी) पृ०- ६-७ १५. वही, ६/ १ १ ६. वही, ६/३-४ १७. वही, ६/१९-२४ १८. वही, ९/१९-२० १९. वही, ९/२७-२८,२९ २०. ध्यानशतक - (अनु०) मुनि दुलहराज, प्रस्तावना। २१. गणधरवाद - प्रस्तावना, पृ०-४५ २२. अट्टं रूद्धं धम्म सुक्कं झाणई । गाथा - ५ २३. भारतीय संस्कृति में जैनधर्म का योगदान, पृ० -११८ २४. मित्राताराबलादीप्रा - स्थिराकान्ताप्रभापरा नामानि योगदृष्टिनां लक्षणं च निबोधत, १३ २५. जैन साहित्य का बृहद् इतिहास, भाग - ४, पृ०-२३७ २६. योगबिन्दु, ३१ २७. वही, १७, १८ २८. तत्त्वानुशासन - प्रस्तावना, पृ०-३९ २९. मुमुक्षुर्जन्मनिर्विण्ण: शान्तचित्तो वशी स्थिरः। जिताक्ष संवृत्तो धीरो ध्याता शास्त्रे प्रशस्यते ।। ४/६ ३०. उत्कृष्टकायबन्धस्य साधोरन्तर्मुहूर्ततः ध्यानमाहुरथैकाग्रचिन्तारोधो बुधोत्तमाः ॥ २५/१५ ३१. वही, २५/२४, २६/२, ३३/५, ४२/५ ३२. अनित्याधाः प्रशस्यन्ते द्वादशैता मुमुक्षुभिः। या मुक्ति सौधसोपानराजयोऽत्यन्तवन्धुराः।।२/७ ३३. प्राणायामस्तत: कैश्चिदाश्रितो ध्यान-सिद्धये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy