________________
जैन एवं बौद्ध योग - साहित्य
शक्यो नेतरथा कर्तुं मनः पवन-निर्जयः ।। ५ / १ ३४. पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् ।
चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बन बुधैः ।। ७/८ ३५. स्वर्गापवर्ग- हेतुर्धर्म- ध्यानमिति कीर्तितं यावत् । अपवर्गैकनिदानं शुक्लमनः कीर्त्यते ध्यानम् ॥ ११/१ ३६. भगवती आराधना - (अनु०) पं० कैलाशचन्द्र शास्त्री, प्रस्तावना, पृ०-११
३७. वही, पृ० १०
३८. जैन आगम साहित्य - मनन और मीमांसा,
३९. भगवती आराधना - भाग - १-४
४०. वही, ५ ४२ . वही, ६ ४२. अट्टे चउप्पयारे रुद्वे य चडव्विधे य जे मेदा ।
ते सव्वे परिजादि संथारगओ तओ खवओ || १६९६ ॥ धम्मं चदुप्पयारं सुक्कं च चदुव्विधं किलेसहरं । संसारदुक्खभीओ दुण्णि विज्झाणाणि सो ज्झादि ॥। १६९४।। ४३. विसुद्धिमग्गो प्रथम भाग पृ०- २८-१४१ ४४. वही, पृ० १४३-१८५ ४६. वही, पृ० - २५३ - ३७२ ४८. वही, पृ० - ४०९-५०२ ५०. वही, पृ०- ६२७-६९९
५१. अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनद्यां । रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञं ॥१०॥ ५२. यथा चपलमध्यस्थो रक्षति व्रणमादरात |
एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा ॥ १९॥
पृ० - ५९२
-
Jain Education International
४५. ४७.
४९.
५४.
५६.
वही, पृ० - १८७-२५१ वही, पृ० ३७३-४०८
वही, द्वितीय भाग - ७३३-८०९
५३. दीघनिकाय (अनु० ) - पृ०- १-१३ ५५. वही, पृ० - १९०-१९३ ५७. वही, पृ०-२२९
५८. पालि साहित्य का इतिहास, भरत सिंह उपाध्याय, पृ० - १४८
६०.
५९. आंक्खेय्यसुत्त - ६ ( म०नि० ) ६१. चूलमालुंक्य, ६३
वही, पृ०-२४-३२
वही,
पृ०-२२७-२२९
महाअस्सुरसुत्त, ३९, २
For Private & Personal Use Only
१०५
www.jainelibrary.org