________________
४० ]
नेमिदूतम्
टिप्पणी संलक्ष्यते--सम् + णिजन्त 'लक्ष्' धातु, प्रथम पुरुष बहुवचन का रूप है | धातु आत्मनेपदी है, कर्म में णिच् का विधान किया गया है ।
--
अनात्युग्रैः किल मुनिवरो वामनः प्राक्तपोभि
sar सिद्धि सकलभुवनव्यापिना विग्रहेण । ईशं वासं भुजग सदने प्रापयद्दानवाना
मित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ ३५ ॥
अश्वयः अत्र, किल, प्राक्, मुनिवरः, वामनः, अत्युग्रैः, तपोभिः, सिद्धिम्, लब्ध्वा सकलभुवनव्यापिना, विग्रहेण दानवानाम्, ईशम्, भुजगसदने, वासम्, प्रापयत् इति अभिज्ञः जनः आगन्तून्, बन्धून्, यत्र, रमयति, किल ।
अत्रत्युग्रै इति । अत्र प्राक् अस्याम् अवन्त्यां पूर्वम् । मुनिवरो वामनः मुनिश्रेष्ठो वामनः वामनावतारस्य विष्णो इति भावः । अत्युग्रैः तपोभिः सिद्धि लब्ध्वा प्राप्येति सुस्पष्टम् । सकलभुवनव्यापिना विग्रहेण समस्तत्रिलोकीप्रसरणशीलेन शरीरेण । दानवानाम् ईशं दैत्यानां स्वामिनं बलिम् इत्यर्थः । भुजगसदने वासं प्रापयत् सर्पगृहे पाताले इति भावः, निवासमनयत् । इति अभिज्ञः अनेन प्रकारेण पूर्वोक्तकथाकोविदः । जनः आगन्तून् नरः प्राग्घुणिकान्, अन्यस्मात् देशादागतान् । बन्धून् यत्र रमयति बान्धवान् उज्जयन्त्यां विनोदयति । किलेति निश्चितम् । श्लोकेऽस्मिन् भाविकालंकारः ॥ ३५ ॥
शब्दार्थ : अत्र -- इस अवन्ती में, किल प्राक् – पहले ( पूर्वकाल में ), मुनिवर:- मुनिश्रेष्ठ, वामन:- वामनरूपधारी विष्णु ने, अत्युग्रैः - अत्युत्कट, तपोभिः - तपस्या के द्वारा, सिद्धिम् - सिद्धि को, लब्ध्वा - प्राप्त करके, सकलभुवनव्यापिना - तीनों लोक को व्याप्त करने वाले, विग्रहेण - शरीर से, दानवानाम् — दैत्यों के, ईशम् - स्वामी को, भुजगसदने - पाताल में, वासम् - निवास, प्रापयत् - लाया, इति - इस प्रकार से, अभिज्ञः - वामन बलि की कथाओं के जानकार, जनः — लोग, आगन्तून - दूसरे देशों से आये हुए, बन्धून् - बान्धवों का, यत्र - जहाँ पर, रमयति- मन बहलाया करते हैं, किल - निश्चयार्थक अव्यय ।
-
--
अर्थ: ( हे नाथ ! ) इस अवन्ती में पूर्वकाल में मुनिश्रेष्ठ वामनावतार भगवान् विष्णु ने अत्युत्कट तपस्या द्वारा सिद्धि प्राप्त करके, तीनों लोक को
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org