________________
नेमिदूतम्
भूमि मुक्ताप्रकररचितस्वस्तिकां' चापि दृष्ट्वा, संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३४ ॥
अन्वयः यत्र, मरकतमयान्, स्तम्भान्, विद्रुमाणाम्, देहलीम्, विविधमणिभिः, निर्मितम्, वामनस्य, प्रासादाग्रम्, मुक्ताप्रकररचितस्वस्तिकाम्, भूमिम्, च, दृष्ट्वा, सलिलनिधयः, अपि, तोयमात्रावशेषाः, संलक्ष्यन्ते ।
[ ३९
यत्र स्तम्भान्निति । यत्र मरकतमयान्स्तम्भान् हे नाथ ! यस्यां अवन्त्यां हरिन्मणिप्रधानान्स्तम्भान् । विद्रुमाणां प्रवालानां देहलीञ्च । विविधमणिभिर्निर्मितं वामनस्य तथा नानारत्नैर्रचितं वामनावतारस्य विष्णोः हरेरित्यर्थः । मुक्ताप्रकररचितस्वस्तिकां मौक्तिकनिकररचितस्वस्तिकाम् [ 5 ] इति चिह्नविशेषयुक्तम् । भूमिं च दृष्टवा सलिलनिधयः पृथ्वीं तथा अवलोक्य रत्नाकरः समुद्र इत्यर्थः । अपि तोयमात्रावशेषाः संलक्ष्यन्ते अपि केवल-जलावशिष्टाः [ तोयमेव तोयमात्रम् ( रूपक-समास: ) तोयमात्रमवशेषो येषान्ते तोयमात्रावशेषाः ( बहुब्रीहि समास: ) ] अनुमीयन्ते । प्रासादे तादृशान् रत्नसमूहान् युक्तान् पृथ्वीं दृष्ट्वा जनाः । समुद्रः रत्नहीनो जलमात्रावशिष्ट इत्यनुमीयन्ते
-
।। ३४ ।। शब्दार्थः यत्र - जिस ( अवन्ती ) में, मरकतमयान् - मरकतमणिमय, स्तम्भान् — स्तम्भों ( खम्भों ) को, विद्रुमाणां देहलीम् - प्रवाल ( मूंगा ) की ड्योढ़ी को, विविधमणिभि: - ( तथा ) अनेक प्रकार की मणियों से, निर्मितम् - निर्मित ( रचित ), वामनस्य- - वामनावतार भगवान् विष्णु के, प्रासादाग्रम् - मन्दिर के अग्रभाग पर, मुक्ताप्रकररचितस्वस्तिकाम् - मौक्तिकमणिनिर्मित ( मांगलिक ) स्वस्तिक चिह्न युक्त, भूमिम् -- पृथ्वी को, चतथा, दृष्ट्वा — देखकर, सलिलनिधय: - समुद्र, तोयमात्रावशेषाः - केवल जल वाला, संलक्ष्यन्ते - दिखाई देते हैं ।
-
Jain Education International
अर्थ : - ( हे नाथ ! ) जिस अवन्ती नगरी में, मरकतमणिमय स्तम्भों ( खम्भों ) को, प्रवाल ( मूँगा ) की ड्योढ़ी को तथा अनेक प्रकार की मणियों से निर्मित वामनावतार भगवान् विष्णु के मन्दिर के ऊपर मौक्तिक-मणिनिर्मित ( मांगलिक ) स्वस्तिक ( 5 ) युक्त पृथ्वी को देखकर ( लोग ) समुद्र को केवल जल वाला ( रत्नविहीन ) ही समझेंगे ।
१. 'मुक्ताप्रकररचितस्वस्तिकां' स्थाने 'मुक्ताप्रकररचित हस्तिकाम्' इति पाठा
न्तरम् ।
For Private & Personal Use Only
www.jainelibrary.org