________________
*
३२ ]
से, शिलावेश्मभिः-- कन्दराओं ( के के, उद्दामानि - - निर्बन्ध ( उत्कट ), प्रथयति — कहता है ।
नेमिदूतम्
माध्यम ) से, यौवनानि - यौवन
-
अर्थः ( हे नाथ ! ) तुम इस पर्वत से नीचे प्रत्येक मार्ग पर जाते हुए भगवान् कृष्ण के निर्मल मणियों से देदीप्यमान् केलिगिरि को देखोगे, जो केलिगिरि प्रियाओं के रति-क्रीड़ा में गिरे हुए आभूषणों द्वारा कन्दराओं ( के माध्यम से ) यदुवंशियों के उत्कट यौवन को कहता है ।
तस्योद्याने वरतरुचिते त्वं मुहूतं श्रमार्तस्तिष्ठेस्तुष्टो मुष्णन्नन्तश्चिरपरिमलोद्गारसारं स्मितानां,
छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २८ ॥
यदुनाम् - यदुवंशियों जवानी ) को,
Jain Education International
1
अभ्वयः - ( हे नाथ ! ), श्रमार्तः, त्वम्, तस्य वरतरुचिते, उद्याने, तदुपानीतविविधपुष्पोपहारैः, तुष्टः, अन्तश्चिरपरिमलोद्गारसारम्, मुष्णन्, स्मितानाम्, पुष्पलावीमुखानाम्, छायादानात्, क्षणपरिचितः ( सन् ), मुहूर्तम्, तिष्ठेः ।
---
विविधतदुपानीतपुष्पोपहारः ।
तस्योद्यानेति । श्रयार्तः त्वं हे नाथ ! अध्वसंपात् खेदात् पीडितः त्वम् ( नेमि: ) । तस्य वरतरुचिते उद्याने केलिगिरेः श्रेष्ठवृक्षसंचिते, संचितं, व्याप्तं वा आरामे । विविधतदुपानीतपुष्पोपहारैः अनेकप्रकारास्पुष्पावचायिकाभिः उपढौकिता कुसमोपहारैः, तुष्टः हृष्टः । अन्तश्चिरपरिमलोद्गारसारं वनस्यमध्ये चिरसौरभाविष्कारं कुर्वन् तत्त्वम्, मुष्णन् हरन् सुरभिगन्धघ्राणं कुर्वनित्यर्थः । स्मितानां पुष्पलावीमुखानां हसितानां पुष्पावचायिकावदनानाम् । छायादानात् अनातपीकरणात् शोभावितरणाद् इति भावः । क्षणपरिचितः किञ्चित् कालेन ज्ञातः सन् मुहूर्तं तिष्ठे क्षणं यावद् श्रमापनोदं कुर्याः इत्यर्थः ।। २८ ।।
शब्दार्थः श्रमार्तः - मार्ग में चलने से पीड़ित, त्वम् - तुम ( नेमि ), तस्यवरतरुचिते उद्याने केलिगिरि के श्रेष्ठ वृक्षों से युक्त उद्यान में, विविधतदुपानीतपुष्पोपहारैः - फूल तोड़ने वाली महिलाओं द्वारा उपहार स्वरूप लाये गये अनेक प्रकार की पुष्पों से, तुष्टः - प्रसन्न होकर, अन्तरिचरपरिमलोद्गारसारम् - वन के मध्य पुष्पों से निकलने वाली सुगन्धि को, मुष्णन् - ग्रहण
--
For Private & Personal Use Only
www.jainelibrary.org