________________
३० ]
नेमिदूतम्
' टिप्पणी - दशार्णाः-उक्त शब्द कई अर्थों का वाचक है जैसे-दश ऋणानि ( दुर्गभूयः ) येषां ते (बहुब्रीहि समास )। यहाँ 'प्रवत्सर-कम्बलवसनदशानामृणे' सूत्र से 'आ' वृद्धि होकर 'उरण रपरः' सूत्र से रपर हो गया है । उक्त व्युत्पत्ति के अनुसार 'दशार्णाः' शब्द पुरुषवाची है, जिनके दश दुर्ग हों उन राजाओं को 'दशार्णाः' कहा जाता है। तेषां निवासः' ऐसा विग्रह करके 'तस्य निवासः' से अण प्रत्यय होता है। उसका 'जनपदेलप' से लोप तो हो जाता पर 'लुपि युक्तवव्यक्तिवचने' सूत्र से लिङ्ग और वचन के प्रकृति भाव हो जाने से 'दशार्णा' यह बहुवचनान्त रूप निष्पन्न होता है। दूसरी व्युत्पत्ति के अनुसार ऋण शब्द का अर्थ जल भी होता है, तब दश ऋणानि ( जलस्रोतसः ) यास्यां सा 'दशार्णा' इसका अर्थ नदी है । तन्नः प्राणानव तव मतो जीवरक्षव धर्मो,
वासार्थ वः सुरविरचितां तां पुरीमेहि यस्याः । वप्रप्रान्ते स्फुरति जलधेोरिवेलारमण्याः,
सभ्रूभङ्ग मुखमिव पयो वेत्रवत्याश्चलोमि ॥ २६ ॥
अन्वयः - ( हे नाथ ! ) तव, मतः, जीवरक्षेव, धर्मः, ( तर्हि ), नः, प्राणान्, अव, वः, तत्, सुरविरचिताम्, ताम्, पुरीम्, वासार्थम्, एहि यस्याः, वेत्रवत्याः, वप्रप्रान्ते, जलधेः, हारि, चलोमि, पयः वेला, रमण्याः, सभ्र - भंगम्, मुखमिव, स्फुरति ।
तन्नः प्राणानवेति । तव मतो, जीवरक्षैव धर्मः हे नाथ ! सकलजन्तुरक्षणमेव धर्मः त्वामभिष्ट: । नः प्राणानव तर्हि अस्माकं प्राणानपि रक्ष । वः तत् सुरविरचितां तथा युस्माकं यदुप्रभृतीनां नगरं यत् शक्रादेशाद् विश्वकर्मानिर्मिताम् । तां पुरी वासार्थमेहि द्वारिका नगरी निवासार्थमागच्छ। यस्याः द्वारिकायाः वेत्रवत्या: वप्रप्रान्ते वेत्रलताया वप्रप्रान्ते प्राकारपर्यन्ते । जलधेरेरि चलोमि पयः वेला समुद्रस्यमनोहारितरङ्गसहितं जलम्, वेला अम्भसो वृद्धिः सैवरमणी स्त्री इत्यर्थः । रमण्याः सभ्र भंगं मुखमिव स्फुरति कामिन्याः सकटाक्षमाननमिव, अधरमिवेतिभावः, शोभते राजते वा ॥ २६ ॥
शब्दार्थः - तव मत:---तुम्हारे अनुसार, जीवरक्षेव-जीवों की रक्षा करना ही, धर्मः-धर्म है, तो, नः-हम लोगों के, प्राणान्-प्राणों की, अव-रक्षा करो, तथा, वः-तुम यदुप्रभृतियों की, तत्-वह नगर, सुरविर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org