________________
नेमिदूतम्
[ २७
प्राज्यम्, राज्यम्, अङ्गीकुरु, प्रणयमखिलम्, बन्धुवर्गम्, पालयन्, अखण्डान्भोगान्, प्राप्य, रम्ये, हर्म्ये, सोत्कण्ठानि, प्रियसहचरी - सम्भ्रमालिङ्गितानि, चिरमनुभव |
एतत्तुङ्गमिति । शिखरिणः एतत्तुङ्गं शृङ्गं त्यज हे नाथ ! पर्वतस्य एतदत्युच्चं सानुं विहाय, द्वारिकां गत्वा इति भावः । स्वं प्राज्यं राज्यमङ्गीकुरु निजं प्रभूतं गजाश्वादिबहुलमिति राज्यं स्वायत्तीकुरु । प्रणयमखिलं बन्धुवर्गं स्नेहं समस्तं स्वजनसमुदायं पालयन्, अखण्डान् भोगान् प्राप्य समस्तान् विषयोपभोगवस्तुनि आसाद्य । रम्ये हर्म्ये साधुनि मन्दिरे, सोत्कण्ठानि प्रियसहचरीसम्भ्रमालिङ्गितानि उत्कण्ठासहितानि स्निग्धप्रियात्वराश्लेषानि । चिरमनुभव चिरकालं द्वारिकायां तिष्ठेत्यर्थः ॥ २३ ॥
अत्यन्त ऊँचे,
--
शब्दार्थः शिखरिणः - पर्वत के, एतत्तुङ्गम् - इस शृङ्गम् - शिखर को, त्यज —छोड़ो, स्वम् - अपने, प्राज्यम् – गजाश्वादिबहुल, राज्यम् - राज्य को, अङ्गीकुरु — स्वीकार करो, और, प्रणयमखिलम् प्रेमपूर्वक समस्त, बन्धुवर्गम् - बन्धुवर्ग का, पालयन् - पालन करते हुए, रम्ये ह - अपने सुन्दर भवन में, सोत्कण्ठानि उत्कण्ठा युक्त, प्रियसहचरीसम्भ्रमालिङ्गितानि - अपनी प्यारी सहचरियों के वेग के साथ किये गये आलिङ्गन को, चिरमनुभव - दीर्घकालतक अनुभव ( आस्वादन ) करो ।
-
अर्थ: हे नाथ ! पर्वत के इस अत्यन्त ऊँचे शिखर का त्याग करके, अपने गजाश्वादिबहुल राज्य को स्वीकार करो तथा प्रेमपूर्वक समस्त बन्धुवर्गों का पालन करते हुए अपने सुन्दर भवन में उत्कण्ठा से युक्त अपनी प्यारी सहचरियों के वेग के साथ किये गये आलिंगन को चिरकाल तक प्राप्त करो ।
टिप्पणी • प्रियसहचरीसंभ्रमालिङ्गितानि - प्रियाश्च ताः सहचर्य: ( कर्म धारय समास ) तासां सम्भ्रमः ( षष्ठी तत्पुरुष ) तेन आलिंगितानि ( तृतीया तत्पुरुष समास ) ।
धूता निद्राऽर्जुनपरिमलोद्गारिणः पान्थसार्थान्,
ये कुर्वीरन् जलदमरुतो वेश्मसंदर्शनोत्कान् । तैः संस्पृष्टो विरहिहृदयोन्माथिभिः स्वां पुरीं न, प्रत्युद्यातः कथमपि भवान् गंतुमाशु व्यवस्येत् ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org