________________
२६ ]
नेमिदूतम्
अभ्वयः - (हे ) यदुविभो ! समाधिस्थितस्य तव, अङ्के, ये, मुक्तातङ्का:, जिह्वयाङ्गम्, लिहन्तः, शिशव इव, संक्रीडन्ते, सम्प्रति, सारङ्गाः, अन्तःपुरमभियतः, विप्रयोगेण, नेत्रैः, जललवमुचः, ते मार्गम्, सूचयिष्यन्ति ।
मुक्ताङ्केति । यदुविभो ! समाधिस्थितस्य हे यदुपते ! समाधिश्चित्तस्वास्थ्यं तस्मिन् स्थिता समाधिस्थितस्तस्य नेमेः इत्यर्थः । तवाङ्के ये कुरङ्गाः, मुक्तातङ्काः परित्यक्तभयाः । जिह्वयाङ्ग लिहन्तः रसनया शरीरमास्वादयन्तः, शिशव इव संक्रीडन्ते बालः यथा, तथा रमन्ते । सम्प्रति सारङ्गाः अधुना ते सारङ्गाः कुरङ्गाः, मृगारित्यर्थः । पुरमभियतः द्वारिकायाभिमुखं गच्छतः त्वामालोक्य इति भावः । विप्रयोगेण तव विप्रलम्भेन विरहेण वा, नेत्रः जललवमुचः लोचनैः अश्रुबिन्दुवर्षकः । ते मार्ग सूचयिष्यन्ति तव पन्थानं निर्देशं करिष्यन्ति त्वद् गमनमार्गावगमो भविष्यन्ति इति भावः ॥ २२ ॥
,
―――――――――
-
शब्दार्थ यदुविभो - हे यदुपति, समाधिस्थितस्य - समाधिस्थित, तव —तुम्हारे, अङ्के-- गोद में, ये - जो ( मृगशावक ), मक्तातङ्काः T:-भय का परित्याग कर जिह्वयाङ्गम् - जिह्वा के द्वारा तुम्हारे अङ्गों को, लिहन्तः - चाटते हुए, शिशव इव - बच्चे की तरह, संक्रीडन्ते —— खेलते हैं, सम्प्रतिअब, सारङ्गाः—वे मृगसमूह, अन्तःपुरमभियतः - तुम्हें अपनी नगरी जाते हुए ( देखकर ), विप्रयोगेण - तुम्हारे वियोग से, नेत्रः - आँखों से, जललवमुचः - अश्रु छोड़ते हुए, ते- तुम्हारे, मार्गम् - मार्ग को सूचयिष्यन्तिसूचित करेगें ।
,
---
अर्थः हे यदुपति ! समाधिस्थित ( तुमको देखकर ) तुम्हारी गोद में, जो ( मृगशावक ) भय का परित्याग कर ( अपनी ) जिह्वा के द्वारा तुम्हारे अङ्गों को चाटते हुए, बच्चे की तरह खेलते हैं, सम्प्रति वे मृगसमूह तुम्हें अपनी नगरी जाते हुए ( देखकर ), तुम्हारे वियोग में आँखों से अश्रु की वर्षा करते हुए तुम्हारे ( जाने के ) मार्ग को सूचित करेंगे ।
एतत्तुङ्ग त्यज शिखरिणः शृङ्गमङ्गीकुरु स्वं,
राज्यं प्राज्यं प्रणयमखिलं पालयन् बन्धुवर्गम् । रम्ये हमें चिरमनुभव प्राप्यभोगानखण्डान्, सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २३ ॥
अन्वयः
- ( हे नाथ ! ), शिखरिणः, एतत्तुङ्गम्, शृङ्गम्, त्यज, स्वम्,
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org