________________
नेमिदूतम्
[ २५
अन्वयः - ( हे ) नाथ ! पूर्वम्, निजपुरि, लक्ष्म्यायुक्तम्, सभायामासीनम्, मुदितमनसः, यादवेशाः, यम् त्वाम्, चिरमसेवन्त, सम्प्रत्येकः, स, नगम्, श्रयसि, किम्, एवम्, न, वेत्सि, हि, रिक्तः, सर्वः, लघुः, भवति, पूर्णता, गौरवाय, (भवति )। __ युक्तमिति । नाथ ! पूर्व निजपुरि प्रारकाले यास्यां द्वारिकायाम् । लक्ष्म्यायुक्तं सभायामासीनं राज्यश्रियासहितं सभायामुपविष्टम् । यादवेशाः मुदितमनसः हृष्टहृदयाः कृष्णादयः । यं त्वां चिरमसवेन्त नेमि दीर्घकालपर्यन्तमभजन्त । सम्प्रत्येकः स अधुना एकस्त्वमेव निजपुरं परित्यज्य इत्यर्थः । नगं पर्वतं श्रयसि । किमेवं न वेत्सि ज्ञायसि, हि रिक्तः सर्वः लघुः यतः निः सारः शून्यः इत्यर्थः, सकल: न्यूनः हेयः इति भावः भवति, पूर्णता गौरवाय सारवत्ता गरिम्णे भवति ।। २१ ॥
शब्दार्थः - नाथ- स्वामी, पूर्वम् - पहिले, निजपुरि-अपनी नगरी में, लक्षम्यायुक्तम्-लक्ष्मीयुक्त, सभायामासीनम्-सभा में बैठकर, मुदितमनस:-प्रसन्न चित्त वाले, यादवेशाः-यदुप्रभृति राजाओं ने, यम्--जिस, त्वाम् - नेमि की, चिरमसेवन्त-दीर्घकाल तक सेवा की, सम्प्रतिअब । आज ), एक:-अकेले, सः-वह ( नेमि ), नगम्-पर्वत का, श्रयसि-सेवन कर रहे हो, किम्-क्या, एवम्-इस प्रकार । ऐसा ), न-नहीं, वेत्सि-जानते हो, हि-क्योंकि, रिक्त:-अकेले ( भीतर से ), सर्वः-सभी, लघु:-हल्का, भवति–होता है, पूर्णता-गुरुता, गौरवायगौरव के लिए, भवति–होता है । ___ अर्थः - हे नाथ ! पूर्व में अपनी नगरी में प्रसन्नचित्त यदुप्रभृति राजाओं ने लक्ष्मीयुक्त सभा में बैठकर जिस नेमिनाथ की दीर्घकाल तक सेवा की, आज वही तुम अकेले इस ( अपनी द्वारिका को छोड़कर ) पर्वत का सेवन कर रहे हो । ( हे नाथ ! ) क्या तुम यह नहीं जानते हो कि प्रत्येक वस्तु जो भीतर से निःसार हो, हल्की होती है एवं भरापन गुरुता के लिए होता है । मुक्तातडास्तव यदुविभो ! जिह्वयाङ्ग लिहन्तः,
संक्रीडन्ते शिशव इव येऽके समाधिस्थितस्य । सम्प्रत्यन्तःपुरमभियतो विप्रयोगेण नेत्रः,
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org