________________
२२ ]
नेमिदूतम्
भव्यभोगैः, तत्, तारुण्यम्, सफलय, सद्भावार्द्र:, महत्सु, उपकारः, चिरेण न, फलति ।
पूर्वमिति । येन वयसा त्वं पूर्वं यया युवावस्थया त्वं प्राक् । समग्रे अगे भूषितः समस्तशरीरे मण्डितः आसीत्, सम्प्रति तेनेव वयसा त्वं समस्तशरीरे मण्डितोऽसि इत्यर्थः । द्वारिकां पुरीं शीघ्रमेत्य अतः स्वीयद्वारिकापुरीं त्वरितमागत्य, तैस्तैः क्रीडारससुखसखैः केलिरस सुखसहायैः । इदानीं भव्यभोगः एतद्वयसा प्रधानविषयविलासः । तत् तारुण्यं सफलय यौवनं कृतार्थय । सद्भावाद्रः महत्सु स्वभावेन सकरुणः, यतः कारणात् महतां विषये, उपकारो: चिरेण न फलति इति सुस्पष्टम् ॥ १८ ॥
शब्दार्थः येन वयसा - जिस अवस्था के द्वारा, त्वम् —तुम, पूर्वम् - पहले, समग्रे – समस्त, अगे - शरीर में भूषितः - मण्डित, असि हो, द्वारिकां पुरीम् - द्वारिका नगरी को, शीघ्रम् -जल्दी, एत्य - आकर, तैस्तै::- उन-उन, क्रीडारससुखस खैः - केलिरस सुखसाधनों द्वारा, इदानीं भव्यभोगः - इस अवस्था द्वारा प्रधान विषय विलास से, तत् तारुण्यम् — उस युवावस्था को, सफलय — कृतार्थ करो, सद्भावार्द्रः :- स्वभाव से आर्द्र चित्त वाले, महत्सु उपकारः - महान् व्यक्ति के विषय में किया गया उपकार, चिरेण - देर से, न फलति - नहीं फलता है ।
--
अर्थः ( हे नाथ ! ) जिस अवस्था से तुम्हारा सम्पूर्ण शरीर पहले fusa था, उसी अवस्था से सम्प्रति तुम्हारा शरीर भूषित है | अतः हे नाथ ! यथाशीघ्र अपनी द्वारिका नगरी आकर, ( पूर्वानुभूत ) आमोद-प्रमोद क्रीड़ाओं द्वारा विषय-विलासों के भोग से अपनी युवावस्था को कृतार्थ करो । क्योंकि महान् व्यक्तियों के विषय में किया गया उपकार यथाशीघ्र फल देता है ।
―
कि शैलेऽस्मिन् भवति वसतो न व्यथा कापि चित्ते,
संत्यज्य स्वां पुरमनुपमां द्योतते नाथ ! यस्याः । त्वत्सौधेनासितमणिमयाग्रेण हैमोऽग्रवप्रो,
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १६ ॥
अन्वयः
(हे ) नाथ ! स्वाम्, अनुपमाम्, पुरम्, संत्यज्य, अस्मिन् शैले, वसतः किं चित्तं, कापि, व्यथा, न भवति, यस्याः, असितमणिमयाग्रेण,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org