________________
नेमिदूतम्
कुर्वनिति । विभो ! अधिगतसमयः एनं पश्य हे नाथ ! समयः परिज्ञातः प्रस्तावः येन स प्रस्तावविज्ञेयरित्यर्थः त्वं मेघं पश्य अवलोकय । अयं जीमूतः पान्थान् एषो मेघः पथिकान् हृदयान् । अङ्गनानाम् संगमाय त्वरित रमणीनां संयोगाय उत्सुको, कुर्वन् विदधत् । स्वं वयस्यं मयूरं मदयति निजं सुहृदं शुक्लापाङ्गं पक्षिविशेषं प्रमोदयति युक्तमेततित्यर्थः । अथ एनमवलोक्य कः वाऽन्योऽपि प्रियाभिलाषानभिज्ञः वा अपरोऽपि, नीचोऽपि । काले मित्रे प्राप्ते अवसरे सख्यौ आगते सति विमुखः पराङ्मुखः भवति । यस्तथोच्च मेघः तथा विधो महान् स । किं पुनः विमुखो भविष्यति ? कदापि न भविष्यतीत्यर्थः ॥ १७ ॥
,
-
शब्दार्थ : • विभो -- प्राणनाथ, अधिगतसमयः -- प्रस्तावविज्ञ, एनम् - इस मेघ को, पश्य -- देखो, अयम्-यह, जीमूतः --- मेघ, पान्थान् - पथिकों के, अङ्गनानाम् - वनिताओं ( प्रियाओं ) के, सङ्गमाय - मिलन के लिए त्वरित - उत्सुक, हृदयान् - हृदय को, कुर्वन् — करते हुए, स्वम् – अपने, वयस्यम्— मित्र, मयूरम् - मोर को, मदयति-आनन्दित करता है, अथ - इसके बाद, क:-कौन, वा-या, अन्य:- - दूसरा ( नीच ), अपि-भी, काले- समय में, मित्रे — मित्र के, प्राप्ते - प्राप्त होने पर, विमुखः - पराङ्मुख, भवति — होता है, यः --- जो ( मेघ ), तथा — वैसा, उच्चैः - ऊँचा ( महान् ), किं पुनः - क्या वह मुँह मोड़ेगा ।
अर्थ:
हे नाथ ! प्रस्तावविज्ञ तुम इस मेघ को देखो, यह मेघ पथिकों के हृदय को अपनी प्रियाओं के मिलन के लिए उत्सुक करते हुए, अपने मित्र मयूर को आनन्दित करता है । अतः ऐसे मेघ को देखकर प्रियाभिलाषी ऐसा कौन है जो मित्र के आने पर उससे मुँह मोड़ता है, तो फिर जो मेघ के समान महान् है, क्या वह मुँह मोड़ेगा ? अर्थात् कभी नहीं मोड़ेगा । पूर्व येन त्वमसि वयसा भूषितोऽङ्ग समग्रे, तैस्तैः क्रीडारससुखसखैर्भव्य भोगैरिदानीम् । तत्तारुण्यं सफलय पुरीं द्वारिकामेत्य शीघ्र,
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १८ ॥
-
२१
अन्वयः
( हे नाथ ! ), येन वयसा त्वम् पूर्वम्, समग्रे, अगे,
"
भूषितः, असि, द्वारिकां पुरीम्, शीघ्रम्, एत्य, तैस्तैः, क्रीडारस सुखसखैः, इदानीं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org