________________
२० ]
नेमिदूतम्
पुनः द्रुतगमनः सन् । पश्चादेव व्रज, द्वारिकायामेव गच्छ, अलमुत्तरेण अलं प्रतिवचनेन, प्रतिवचनेन किं भविष्यति इत्यर्थः ।। १६ ।।
शब्दार्थः - हयैः - धनिकों के घरों से, रम्या – मनोहर, तव - तुम्हारी ( नेमि की ), नगरी -पुरी, क्व – कहाँ, दुर्गशृङ्गः - विषम शिखर वाला, अद्रिः —पर्वत, क्व—कहाँ, तव तुम्हारा, काम्यम् – सुन्दर, मृदुवपुः कोमल शरीर, क्व - कहाँ, च- तथा एतत् - यह, दुःखचर्यम् - दुःखपूर्वक अनुष्ठेय, व्रतम् — तपस्या, क्व — कहीं, चेत् यदि, चित्तग्राह्यम् - मनोभिलषणीय, हितमिति - हितकारी, मम - मेरी ( राजीमती की ), वचः-- वाणी, किञ्चित् - थोड़ा भी, मन्यसे - मानते हो ( तो ), भूयः - पुनः, लघुगतिः ( सन् ) - तेजगति वाला होकर, पश्चाद् — द्वारिका, एव - ही, व्रज - जाओ ( चलो ), अलम् - व्यर्थ, उत्तरेण - उत्तरप्रत्युत्तर से ।
मनोहर तुम्हारी द्वारिका
?
अर्थ: ( हे नाथ ! ) धनिकों के गृहों से नगरी कहाँ ? तथा विषमशिखर वाला पर्वत कहाँ कहाँ तुम्हारा यह सुन्दर कोमल शरीर और कहाँ, दुःखपूर्वक अनुष्ठान योग्य तुम्हारी तपस्या ? हे नाथ ! यदि मनोभिलषणीय हितकारी मेरी वाणी को थोड़ा सा भी मानते हो तो, पुनः यहाँ से अपनी द्वारिका नगरी चलो। उत्तर प्रत्युत्तर से कोई लाभ नहीं ।
-
टिप्पणी उत्तरेण - यहाँ 'प्रकृत्यादिभ्यः उपसंख्यानम्' सूत्र से तृतीया विभक्ति । यहाँ ' उत्तरेण' का अर्थ उत्तर दिशा न होकर 'उत्तरप्रत्युत्तर' से अभिप्राय है; क्योंकि उत्तर- प्रत्युत्तर से समय ही नष्ट होगा ।
__
कुर्वन् पान्थांस्त्वरितहृदयान् संगमायाङ्गनाना
मेनं पश्यधिगतसमयः स्वं वयस्यं मयूरम् । जीमूतोऽयं मदयति विभो ! कोऽथ वाऽन्योऽपि काले,
प्राप्ते मित्र भवति विमुखः किं पुनर्यस्तथोच्चैः ॥१७॥
अन्वयः (हे ) विभो ! अधिगत - समयः ( त्वम् ), एनम्, पश्य, अयं जीमूतः, पान्थान् हृदयान्, अङ्गनानाम्, संगमाय, त्वरित, कुर्वन् स्वं वयस्यम्, मयूरम्, मदयति, अथ, कः, वा, अन्योऽपि, काले, मित्रे प्राप्ते ( सति ), विमुखः भवति यः तथा उच्चः किम् पुनः ।
1
----
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org