________________
नेमिदूतम्
गोपवेषस्य पिच्छेन ग्वालवेषस्य, विष्णोरिव हरेर्यथा कान्तिः तथा शोभते इत्यर्थः ॥ १५ ॥
शब्दार्थः - अमलविलसद्भषणाभिरामम्-स्वच्छ चमकते हुए अलंकारों से मनोहर, ते -तुम्हारे, अङ्गम्-शरीर की, यत्---जो ( कान्ति ), प्राग्पहले, आसीत् -थी, अधुना-सम्प्रति, तत्साभा-शरीर की वह कान्ति, आरोहन्नवघनजलोद्भिन्न-वर्षाकाल में ऊपर चढ़ते हुए नवीन मेघ से आश्लिष्ट, वल्लीचयेन-बीरुलतासमूहों द्वारा, नीलोपलतटविभाभिन्न-नीलमणि की तट की शोभा से आश्लिष्ट, स्फुरितरुचिना-उज्ज्वल कान्ति वाले, बर्हेणमोर पंख से, गोपवेषस्य-ग्वालवेष धारण किये हुए, विष्णो:-कृष्ण के, इव- समान, भाति-शोभित होता है । ___ अर्थः - ( हे नाथ ! ) स्वच्छ चमकते हुए आभूषणों से मनोहर, तुम्हारे शरीर की कान्ति जो पूर्वकाल में थी, सम्प्रति वह कान्ति वर्षाकाल में ऊपर को चढ़ते हुए, नवीन जल को धारण करने वाले मेघ से आश्लिष्ट, वीरुलतासमूहों द्वारा नीलमणि तट की शोभा की तरह उज्ज्वल कान्ति वाले मोर पंख से ग्वाल वेष धारण किये हुए, कृष्ण की शोभा के समान प्रतीत हो रहा है। रम्याहम्यः क्व तव नगरी दुर्गशृङ्गः क्व चादिः,
क्वैतत्काम्यं तव मृदुवपुः क्व व्रतं दु.खचर्यम् । चित्तग्राह्यं हितमितिवचो मन्यसे चेन्ममालं,
किञ्चित् पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥ अन्वयः – (हे नाथ ! ), हयः रम्या, तव नगरी क्व ? दुर्गशृङ्गः अद्रिः क्व ? तव, काम्यम्, मृदुवपुः क्व ? एतत्, दुःखचर्यम्, व्रतम्, क्व च ? चेत्, चित्तग्राह्यम्, हितमिति, मम, वचः, किञ्चित्, मन्यसे, ( तर्हि ) भूयः लघुगतिः पश्चाद्, एव, व्रज, अलम्, उत्तरेण ।
रम्याहयः इति । हम्र्यैः रम्या तव नगरी क्व हे नाथ ! धनिनां गृहैः मनोहरा भवतः नेमेः द्वारिका कुत्र ? दुर्गशृङ्गः अद्रिः क्व तथा अतिविषमाणि कुटानि यस्य स पर्वतः कुत्र? तव काम्यं मृदुवपुः क्व नेमे: कमनीयं सुकुमारं शरीरं कुत्र ? एतत् दुःखचर्य व्रतं क्व च तथा एतद् दुःखानुष्ठेयं व्रतं कुत्र? चेत् चित्तग्राह्य हितिमति मम वचः हे नाथ ! यदि मनोभिलषणीयमत्युपकारक राजीमत्याः गीः । किञ्चिन्मन्यसे मनागपि अवधार्यसे । तहि भूयः लघुगतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org