________________
नेमिदूतम्
तवसदने भवतः सम्मेलनात् । ननु धृतिसमेता स्यात् निश्चितं सन्तोषवती भवेत् ।। ८९॥
शब्दार्थ: - अथ-इसके बाद, सखी-राजीमती की सहेली ने, तम्उस नेमि से, तत् वचनम्-यह वचन, ऊचे-कहा, शैलशृङ्गम्-पर्वतशिखर को, विहाय-त्याग कर, छोड़कर, अस्या:-राजीमती की, वाञ्छितम्मनोभिलषित इच्छा को, साधय-पूरा करो, (च-तथा ), एनां बालामइस बाला राजीमती को, निजगृहम्-अपने घर ( द्वारिका), नय-ले जाओ, या-जो, अनवद्यांगयष्टि:-दोष रहित अंगोंवाली राजीमती, युवतिविषये---युवतियों के मध्य, धातु:-ब्रह्मा की, आद्या-सबसे पहली, सृष्टि:रचना, इव-सी, तत्र-वहाँ ( द्वारिका में ), त्वत्संयोगात्-तुम्हारे संयोग से, ननु-निश्चित ही, धृतिसमेता–सन्तोषवती, स्यात्-हो।
अर्थ:- इसके बाद, राजीमती की सखी ने नेमि से यह वचन कहा(हे राजन् ! ) इस पर्वत शिखर को छोड़कर राजीमती की मनोभिलाषा को पूरा करो ( तथा ) इस बाला को अपने घर ( द्वारिका ) ले जाओ जो, दोषरहित अंगों वाली युवतियों के मध्य ब्रह्मा की सबसे पहली रचना सी है, वहाँ ( द्वारिका में तुम्हारे निवास गृह में ) तुम्हारे संयोग से सन्तोषवती हो । अस्वीकारात्सुभग भवतः क्लिष्टशोभा कियद्भि
मृद्वोमन्तविरहशिखिना वासरैर्दह्यमानाम् । एनां शुष्यद्वदनकमलां दूरविध्वस्तपत्रां,
जातां मन्ये तुहिनमथितां पद्मिनी वान्यरूपाम् ॥६०॥
अन्वयः - (हे ) सुभग !, भवतः, अस्वीकारात्, क्लिष्टशोभाम्, कियद्भिः, वासरैः, अन्तविरहशिखिना, दह्यमानाम्, शुष्यद्वदनकमलाम्, एनाम्, मृद्वीम्, तुहिनमथिताम्, दूरविध्वस्तपत्राम्, पद्मिनीम्, वा, अन्यरूपाम्, जाताम्, मन्ये । ___ अस्वीकारेति । सुभग ! भवतः अस्वीकारात् हे सुभग ! तवानंगीकारात् । क्लिष्टशोभा म्लानकान्तिम्, कियद्भिर्वास रैदिनैः । अन्तविरहशिखिना हृदयवियोगाग्निना, दह्यमानां ज्वल्यमानाम् । शुष्यद्वदनकमलाम्-शुष्यच्छोषं प्राप्नुवद्वदनकमलं यस्याः सा ताम् । एनां मृद्वीम् इमां कोमलाङ्गीम् । तुहिनमथितां दूरविध्वस्तपत्रां तुषारपीडितां कमलिनीम् [ तुहिनं-हिमं तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org