________________
नेमिदूतम्
[ ९५
राजीमत्योपरि यत्कारुण्यं-करुणा तस्मादिति । धत्ते स्म धारयति स्म, अरोदीदिवेत्यर्थः, किलेति सम्भावनायाम् ।। ८८ ॥ ___ शब्दार्थः - इति-राजीमती द्वारा इस प्रकार से, उक्ते-कहने पर, (भी), अस्याः-- राजीमती के, वचनविमुखम् -- अनुनय वाक्य से विमुख, मुक्तिकान्तानुरक्तम् -मुक्तिरूपी प्रिया में आसक्त, नेमि-नेमि को, दृष्ट्वादेखकर, सन्निधौ-नेमि के समीप में, भूधरस्थ:-पर्वत पर स्थित, जलधरःमेघ ने, नवजलाश्राणुविद्धाम्-नूतन जलबुन्दों से व्याप्त, खद्योतालीविलसितनिभाम्-जुगुनुओं की पंक्ति के प्रकाश की तरह, विधुदुन्मेषदृष्टिम् -बिजली की चमकरूपी दृष्टि को, तत्कारुण्यादिव-राजीमती की करुणा की तरह, धत्ते स्म-धारण किया, रोया, किल-सम्भावना अर्थ में प्रयुक्त ।
अर्थः - राजीमती द्वारा इस प्रकार से कहने पर (भी) उसके अनुनय वाक्य से विमुख मुक्तिरूपी प्रिया में आसक्त नेमि को देखकर मेघ ने नूतनजलबुन्दों से व्याप्त जुगुनुओं की पंक्ति के प्रकाश की तरह बिजली की चमकरूपी दृष्टि को, राजीमती की करुणा की तरह. धारण किया, अर्थात् रोया। तत्सख्यूचे तमथवचनं वाञ्छितं साधयास्या,
__ बालामेनां नय निजगृहं शैलशृङ्ग विहाय । त्वत्संयोगान्ननु धृतिसमेतानवद्यांगयष्टि
र्या तत्र स्याद्युतिविषये सृष्टि रायेव धातुः ॥८६॥ अन्वयः - अथ, सखी, तम्, तत्, वचनम्, ऊचे, शैलशृङ्गम्, विहाय, अस्याः, वाञ्छितम् ; साधय, ( च ), एनाम्, बालाम्, निजगृहम्, नय, या, अनवद्यांगयष्टिः, युवतिविषये, धातुः, आद्या, सृष्टिः, इव, तत्र, त्वत्संयोगात्, ननु, धृतिसमेता, स्यात् ।
तत्सखीति । अथ सखी तम् अनन्तरं सखी नेमिम् तद्वचनम् ऊचे अकथयत् । शैलशृङ्गं विहाय हे राजन् ! गिरिशिखरं परित्यज्य त्यक्त्वा वा । अस्याः वाञ्छितं साधय राजीमत्याः मनोऽभिलषितं सिद्धं कुरु पूरय वा। एनां बालां तथा इमां राजीमतीम् निजगृहं नय स्वसदनं प्रापय । या अनवद्यांगयष्टि: अनवद्या-निष्पापा अंगयष्टिर्यस्याः सा राजीमती। युवतिविषये या राजीमती ललितसम्बन्धे, धातुः स्रष्टुः, ब्रह्मण इति भावः । आद्या सृष्टिरिव प्रथमा रचनेव अस्तीत्यर्थः । तत्र त्वत्संयोगात् तस्यां द्वारिकायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org