________________
९४ ]
नेमिदूतम्
होकर, मनः -- सज्जनों का मन, न- नहीं, हरति आकर्षित करता है, हरण करता है, ( क्योंकि ), सूर्यापाये ( सति ) - सूर्य के अस्त हो जाने पर, कमलम् — कमल, स्वामभिख्याम् - अपनी शोभा को, न नहीं, पुष्यति - धारण करता है, बढ़ता है, खलु - निश्चय ही ।
अर्थः ( हे ) यदुकुलचन्द्र ! ( उस द्वारिका में प्रवेश करके तुम ) सर्वप्रथम ( अपने ) माता-पिता तथा श्रेष्ठजनों को ( और ) अन्य स्वजनों को प्रणाम करके निवृत ( उनको अपने घर जाने का आदेश दे ) कर पश्चात् आर्द्रचित्त हो ( अपने ) वासगृह तथा राजीमती को अलंकृत करो, जो ( दोनों ) तुम्हारे बिना श्री रहित होकर सज्जनों का मन आकर्षित नहीं करता है; ( क्योंकि ) सूर्य के अस्त हो जाने पर कमल ( भी ) अपनी शोभा को नहीं ही धारण करता है ।
इत्युक्तेऽस्या वचनविमुखं मुक्तिकान्तानुरक्तं,
दृष्ट्वा नेमि किल जलधरः सन्निधौ भूधरस्थः । तत्कारुण्यादिव नवजलाश्राणुविद्धां स्म धत्ते, खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ८८ ॥
,
अन्वयः इति उक्ते, अस्याः, वचनविमुखम् मुक्तिकान्तानुरक्तम्, नेमिम्, दृष्ट्वा, सन्निधौ, भूधरस्थः, जलधरः, नवजलाश्राणु विद्धाम्, खद्योतालीविलसितनिभाम्, विद्युदुन्मेषदृष्टिम्, तत्कारुण्यात्, इव धत्ते स्म, किल ।
-
इत्युक्तेऽस्या इति । इत्युक्तेऽस्याः वचनविमुखम् अमुना पूर्वोक्तप्रकारेण अनुनयवाक्ये कथिते सति राजीमत्याः अनुनयवाक्यानासक्तम् । मुक्तिकान्तानुरक्तं नेमिं दृष्ट्वा मोक्षप्रियाऽऽसक्तं नेमि प्रेक्ष्य । सन्निधौ भूधरस्थी जलधरः नेमेः समीपं गिर्यवस्थितो मेघः । नवजलाश्राणुविद्धां नवतोयाश्राणुव्याप्ताम् । खद्योतालीविलसितनिभां खद्योतपंक्तिस्फुरितसमाम् [ खे द्योतन्ते इति खद्योता, स० तत्०, खद्योतानाम् आली खद्योताली ( ष० तत्० ) तस्याः विलसितम् - खद्योतालीविलसितम् ( ष० तत्० ) तेन सदृशी खद्योताली - विलसितनिभा ( तृ० त० ) ताम्-खद्योतालीविलसितनिभाम् ] । विद्युदुन्मेषदृष्टि तडिज्ज्योति दृशम् [ विद्युत उन्मेषः विद्युदुन्मेषः ( ष० तत् ० ) विद्युदुन्मेष एव दृष्टि:विद्युन्मेषदृष्टि: ( रूपक ) ताम् — विद्युदुन्मेषदृष्टिम् ] । तत्कारुण्यादिव -
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org