________________
नेमिदूतम्
मथिता-तुहिनमथिता ( तृ० तत्० ) ताम् -तुहिनमथिताम् ] । दूरविध्वस्तपत्राम्-दूरेण विध्वस्तान्यपनीतानि पत्राणि यया सा ताम् । पमिनी वा कमलिनी यथा । अन्यरूपां जाताम् अपराकृतिम् । अन्यं रूपं यस्याः सा अन्यरूपा (बहुव्री० ) ताम् ] भूताम्, मन्ये संभावयामि, हिम विकृतरूपा सा ( राजीमती ) विरहिणी अन्यरूपा अभवत् इति तर्कयामि इति भावः ।। ९० ।।
शम्माः - सुभग-हे सुभग, भवतः-आपके, अस्वीकारात्-अस्वीकार कर देने के कारण, क्लिष्टशोभाम्-म्लान कान्ति वाली ( राजीमती ); कियद्भिर्वासरः- तुम्हारे परित्याग के दिनों से, अन्तविरहशिखिना-हृदय में प्रज्वलित विरहाग्नि से, दह्यमानाम्-जलती हुई, शुष्यद्वदनकमलाम्सूखे अंगों वाली, एनाम्-इस, मृद्वीम्-कोमलाङ्गी को, तुहिनमथिताम् - पाला मारी गई, दूरविध्वस्तपत्राम्-पत्र को दूर कर दिया गया है ( समाप्त कर दिया गया है ) जिसकी ऐसे; पद्मिनीम्-कमलिनी की, वा-तरह, अन्यरूपाम्-दूसरे ही रूप को, जाताम्-प्राप्त हो गई, मन्ये-मानती हूँ, अनुमान करती है।
अर्थः -हे सुभग ! आपके अस्वीकार कर देने के कारण म्लानकान्ति वाली ( राजीमती ) तुम्हारे परित्याग के दिनों से हृदय में प्रज्वलित विरहाग्नि में जलती हुई सूखे अंग वाली इस कोमलाङ्गी को पाला मारी गई पत्र से रहित कमलिनी की तरह दूसरे ही रूप को प्राप्त हो गई, ऐसा मैं मानती हूँ। आकांक्षन्त्या मृदुकरपरिम्बंगसौख्यानि सख्याः,
पश्यामुण्या मुखमनुदितं म्लानमस्मेरमधि । उद्यत्तापात्कुमुदमिव ते करविण्या वियोगा
विन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेविति ॥६॥
मन्बयः - मृदुकरपरिष्वंगमोख्यानि, आकांक्षन्त्या, अमुष्याः, सख्याः, अनुदितम्, मुखम्, अधिः, उद्यत्तापात्, करविण्याः, स्मेरम्, म्लानम्, कुमुदम्, इव, ते, वियोगात्, त्वदनुसरणक्लिष्टकान्तेः, इन्दोः, दैन्यम्, बिभर्ति, पश्य ।
आकांक्षन्त्येति । मृदुकरपरिष्वंगसौख्यानि आकांक्षन्त्या हे राजन् ! तव कोमलहस्ताश्लेषसुखानि वाञ्छन्त्या। अमुष्याः सस्याः अस्याः राजीमत्याः । अनुदितं मुखम् अधिः शोभया अप्राप्तोदवं सोभारहितं वा आननमश्रिःश्रीः, कान्ति इति भावः। उच्चत्तावात् उत्कटोष्णात्, करविण्या स्मेरं म्लानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org